________________
ईर्यापथिकीव्याख्या
Tunctime MimesTHE untunedaMILIMPAINAINA
श्रीदे न निजवाछयाउंगीकृत्य धर्मः क्रियमाणो बहुफलः स्यादित्यावेदितं, किं कर्तुमित्याद-'प्रतिक्रमितुं' निवर्तितुं, इयं स्वाभ्युपचैत्यश्री
गमार्था द्विपदा प्रथमा संपत् १, कुत इत्यारेकायां द्वितीयां कार्यसंपदमाह-ईरियावाहियाए विराहणाए २ ईर्या-गमन धर्मसंघाचारविधौ ।
तयुक्ताः पन्था र्यापथस्तत्र मवा ईपिथिकी विराधना-जंतुनाधा मार्गे गच्छता या काचिजीपविराधनेत्यर्थस्तस्याः, एतापता ॥२६३।।
ईर्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं सात, न त्वशेषमाधुसामाचार्यतिक्रमादिरूपायाः अतोऽन्यथा व्याख्या--'ईयापथो ध्यानमानादिकंभिक्षुवत'मिति वचनादीपिथ:-साध्वाचारस्तत्र भवार्यावधिकी विराधना तदतिक्रमादिरूपा,नयुत्तरणादिशयनादिप्रसवणपरिष्ठापनादि, किं, नयाः प्रतिऋभितमिन्छामि इति योगः, यदागमः-"गमणागमणविहारे सुत्ते वा सुमिपादसणे राओ! नावानइसतारे इरियारहियापडिकमणं ।। १।।" इत्यादि, इति निमित्तसंपत् ३, कथं वा एवं विराधनति तृतीयां सामान्यन हेतसंपदमाह-गमणागमणे' गमने च स्थातुं चिकीर्षादिना समाश्रितस्थानादन्यत्र हस्तशतात् परतः, तत्र च स्वाध्यायाद्यर्थ कश्चिरकाले स्थास्नुना ईपिथिकी प्रतिक्रमणीया, यदागमः-'निय आलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होड़ विहारो तत्थवि पणवीसं हुंति ऊसासा ॥१॥" तथा 'भत्ते पाणेच सयणासणे य अरिहंतसमणसिजासु । उचारे पासवणे पणवीसं हुंति ऊसासा ॥१॥ आगमने च पुनरन्पतो व्यावृत्त्य स्वाश्रितस्थाने तत्रापीर्यापथिकी प्रतिक्रम्यते, अथवा गमने च पथि नद्या| दिपु च, यदाह-"हत्थसयादागंतुं गंतुं च मुहुनगं जहिं चिट्टे | पंथे वा भत्ते वा नइसंतरणे पडिकमई ।। १।" अतिष्ठन्नपि, नावाए उत्तरिउं वहमाई तह नईण एमेव । संतारेण चलेन व गंतुं पणवीस ऊसासा ॥१॥ आगमने च हस्तशतमधेऽपीत्यर्थः भणितं च-"पडिले हिउँ पमञ्जिय भत्तं पाणं च वोसिरेऊण । वसही कयवरमेव तु नियमेण पडिक्कमे साहू ॥१॥" उचारं पासवणं|
HA
Ulha
S
"NTINU NIRUPainism
M AR
a titline HAmitathy AIR
॥२६३॥