________________
र्यापथिकीव्याख्या
श्रीदे चैत्यश्रीन धर्म० संघाचारविधौ ॥२६२॥
एवं साक्षात्समासभावाचार्थसद्भावे क्षमाश्रमणपूर्व जिनविम्बाद्यन्यथाऽऽपृच्छय ईर्यापथिकी प्रतिक्रमणीया,न तु तद्विनाऽपि,१३. गमः-"गुरुविरहंमि उ उवणा गुरूवएसोबदसणत्थं तु | जिणविरहंमि य जिणबिंत्रसेवणामंतणं सहलं ॥१॥" तत्र 'एवं चिय सहा- | वस्सयाई आधुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सवेसु॥१॥त्ति वचनात् गुर्वादेशानुनाद्यर्थ प्रथमं प्रस्तावनामूत्र| मिदं--इच्छाकारेण संदिसह भगवन् ! इरियावहियं पडिकमामि १, इच्छं,” अस्यार्थः-इच्छाकारेण प्रस्तावौचित्यादिवेदितयोत्पन्नतदादेशदानादीच्छया, न तु वलाभियोगोपरोधादिनाऽपीत्यर्थः, इत्यं चैव धर्मावस्थितेः, उक्तं च-"जाणाबलाभिओगो निग्गंथाणं न कप्पए काउं । इच्छा पउंजियवा सेहे रायणिएवि तहा ॥१॥" 'संदिशत' आदेश दत्त, भगवन् !-विशिष्टज्ञानाद्युपेतत्वाद् अवसरादिज्ञानविद् , ईर्यापथिकी विराधनामिति शेषः । कर्माश्रवकारणां वा क्रिया प्रतिक्रामामीति निवर्तयामि १, अत्र गुरुवचः-प्रतिक्रामत, (तवेप्सितं) कुरुतेत्यर्थः, एतेन गुर्वादेशं विना न कल्पते किमपि कर्तुमित्यावेदितं, यदाह-"भिक्खू इच्छिजा विहारभूमि वा वियारभूमि वा अन्नं वाजं किंचि पओयणं जाच सज्झायं वा करित्तए जागरियं वा जागरित्तए काउस्सग्गं वा ठाणं वा ठाइत्तए नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं वा पवत्ति वा गणिं वा गणहरं वा गणावच्छेययं वा जं वा पुरओ काउं विहरइ, क्षेत्रप्रतिलेखनादि, कप्पड़ से आपुच्छिउं आयरियं ८ जाब विहरितए, इच्छामिणं भंते ! तुम्भेणं अभणुण्णाए समाणे रिहारभूमि वा जाव ठाणं ठाइत्तए, ते य से वियरिजा एवण्हं कप्पइ, से किमाह भंते ! आयरिया पच्चवायं जाणंति", तथा "नियगमइविगप्पियचितिएण" गाहा, एवं गुरुवचः श्रुत्वा स्मृत्वा ततः शिष्यः इच्छं-ईप्सितमेतदत्र भवद्वचनमित्युक्त्या अस्खलितादिगुणोपेतमीर्यापधिकीमूत्रं पठति 'इच्छामि पडि कमिउ'मित्यादि, इच्छामि-अभिलपामि, अने
॥२६॥