________________
श्रीदे
I चैत्य श्रीधर्मसंघाचारविधौ ॥२६॥
पुढविसिलापट्टयं पडिलेहिता दन्भसंधारयं संथरिता संलेहणाझुसणाझुसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरितएत्ति कटु एवं संपेहेइ २ कल्लं पाउप्पभायाए २ जाव जलंते जेणेव समणं ३ पज्जुवासइ, खंदयाइ
मुनिवृत्वं समणे ३ खंदयं अणगारं एवं वयासी-से नूर्ण तव खंदया ! पुरवावरत जाव जागरमाणस्स इमे एयारूवे अन्भत्थिए जाव समुप्पजित्था एवं खलु अहं इमेणं एयारूवेणं उरालेणं १५ सुक्के ८ तं चेव जाव कालं अणवकंखमाणस्स विहरित्तएत्तिकदु एवं संपेहेइ २ जेणेव मम अंतिए तेणेव हव्वमागए, से नूर्ण खंदया ! अढे समढे , हंता अस्थि, अहासुहं देवाणुप्पिया! मा पडिबंध, तएणं से खंदए अणगारे समणेणं ३ अन्भणुण्णाए समाणे हद्वतुट्ट जाव हियए उठाए उठेइ २ सभणं ३ तिक्खुत्तो आयाहिणं पयाहिणं करेइ, जाय नमंसित्ता सयमेव पंच महब्बयाई आरुहेइ २ समणे समणीओ य खामेइ स० तहारूवेहि थेरेहिं कडाईहिं सद्धिं विपुलं पव्वयं सणियं २ दुरुहइ २ मेहघणसंनिगाम देवसंनिवार्य पुढविसिलापट्टयं पडिलेहेइ२ उच्चारपासवणभूमि पडिलेहेइ २ दन्भसंधारयं संथरेइ २ पुरच्छाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसाव मत्थए अंजलि कटु एवं क्यासीनमोत्थुणं अरिहंताणं भगवंताणं, जाव संपनाणं, नमोत्थु णं समणस्स३ जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थ गयं इह गएत्तिकटु वंदइ २ एवं वयासी-पुधिपि णं मए समणस्स ३ अंते सव्वे पाणाइवाए पञ्चक्खाए जावजीवाए इयाणिपि य णं || समणस्स३ अंतिए सव्वं पाणाइवायं पञ्चक्खामि जावञ्जीवाए जात्र मिच्छादसणसल्लं पञ्चक्रवामि जारञ्जीवाए, सव्वं असणं पाणं खाइमं साइमं चउविहंपि आहारं पञ्चक्खामि जावजीवाए, जंपि य इमं सरीरं इ8 कंतं पियं जाव फुसंतुचिकटु एयंपिणं चरिमेडिं ऊसासनीसासेहिं वोसिरामित्तिकट्टु संलेहणाझुमणाझुसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरइ।।।
॥२६०॥