________________
श्रीदे०
चैत्य०श्रीधर्म० संघा चारविधौ
॥२५९॥
तवोकम्मेहिं अप्पानं भावेमाषे विहरह । तए षं खंदर अ० २ तेणं उरालेणं ५ सिवेणं ६ धनेषं ७ मंगलेणं८ सस्मिरीएणं ९ उदम्गेणं १० उदचेणं ११ उचमेवं १२ उदारेणं १३ महाणुभागेणं १४ तवोकम्मेणं १५ सुक्खे १ लुक्खे २ निम्मंसे ३ अट्ठिचम्मावणद्वे ४ किडिकिडियाभूए ५ किसे ६ चमतिर ७ जाये याविहुत्था, जीवंजीवेणं गच्छ १ जीवंजीवेणं चिट्ठ२ भासं मासितानि गलाइ ३ भासं मासमाणे गिलाइ ४ भासं भासिस्सामित्ति गिलाया व, से जहानामए कट्ठमगडियाई वा ? पत्तसग|डियाइ बा२ पचतिल्लभंगसगडिया इ वारे एरंडकटुसगडिया इ वा ४ इंगालकट्ठेसगडियाइवा५ उन्हे दिश्णा सुका समाणी सस गच्छर ससदं चिट्ठह एवामेव संदए अ०२ ससद्दं गच्छइ उवचिए तवेणं अवचिए मंससोणिएणं तवतेयसिरीए अईव २ उवसोभेमाणे चिह्न । तेषं कालेणं २ रायगिहे २ समोसरणं जाव परिसा पडिवया, तएवं तस्स खंदयस्स अ० २ अर्थमा कमाइ पुरचारकालसमयंसि धम्मजागरियं जागरमाचस्त्र इमेयारूवे अम्मत्थिर ५ बाब समुप्यजित्था एवं सतु आई इमेवं एवारूवेणं उसले १५ तवोकम्मे के बाद जीवंजीवेयं मयामि से जहा नम्मर बाद एवामेव भागि, तं अस्मिता मे उहावे १ कम्मे २ गते ३ विरिए ४ पुरिमकारपस्कमे ५ तं जान मे वरिष उमे ५ पारिए धम्मीयएसए समये २ जिवे सुहवी विहस्य साद साथै सेव करूं पाउप्पमाचार स्थानीय स्तुप बिहा| पंडुरे समाए रथासोगप्पयासकिंतुमतुबद्धगुंबराय सरिसे कमलागरसंडविबोहर उहियमि रे सहस्रस्तिम्यि दिववरे तेजसा | जलते समणं ३ वंदिया नयंसिया जान पज्जुवासिया सबवे ३ अम्मनुवार समाने सममेव पंचमहावाणि भारोविधा समया य समणीओ व खामिचा महारूवेहिं बेरेहिं दाईहिं सद्धिं विउलं पन्चयं सवियं २ दुरुदिया निवासं देवसचिवा
स्कन्दक
मुनिवृत्तं
॥२५९॥