________________
स्कन्द
सान
श्रीदे चैत्यश्री धर्म संघा चारविधौ ॥२५०॥
(३६५) न तु जिनविंधस्यापि पुरतः स्थापनाचार्यः स्थापनीयः, यतस्तीर्थकरे सर्वपदमणनात् वद्विवेऽपि सर्वपदस्थापना अवसीय एव, उक्तं च व्यवहारमाध्ये--"आयरियग्गहणेणं तित्थयरो इत्य होइ गहिओजाकिं न भवइ आयरिओ' आयारं उवइसंतो य||| ॥१॥ निदरिसपमित्थं जह खंदएण पुट्ठो य गोअमो भयवं!। केण तुहं सिटुंति य? धम्मायरिएण पञ्चाह ।।२।। स जिणो जिणाइसयो सो चेव गुरू गुरूवएसाओ । करणा य विणयणाओ सो चैव मतो उवज्झाउ ॥ ३॥"त्ति, आचारांगचूर्णावप्युक्तं"आयरिया तित्थयरा गुणे आयरियसंमए"त्ति सूत्रचूर्णेः आयरिया तिस्थयरचि, स्कंदकमुनिकथानकं पुनरिद-तेणं कालेणं तेणं समएणं कयंगला नाम नयरी हुत्था, वण्णओ, तीसे णं कयंगलाएर बहिया उत्तरपुरछिमे दिसीभाए छत्तपलामए नाम चेइए हुत्था, वण्णओ, तएणं समणे भगवं महावीरे उप्पननाणदंसणधरे १ अरहा २ जिणे ३ केवली ४ तीयपडप्पन्नमणागयवियाणए सम्वन्न ६ सव्वदरिसी ७ आगासगएणं चक्केणं १ आगासगएणं छत्तेणं २ आगासगयाहिं चामराहिं उडुबमाणीहिं३ आगासगएणं फलियामएणं सपायपीढेणं सींहासणेणं ४ धम्मज्झएणं पुरओ पकढिज्जमाणेण ५ चउदसहि समणसाहस्सीहिं| छचीसाए अज्जियासाहस्सीहिं सद्धिं संपरिबुडे पुवाणुपुदि चरमाणे गामाणुगाम दुइजमाणे मुंहसुहेणं विहरमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गई उग्गिहिचाणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, परिसा निग्गच्छद, गोयमाइ समणे ३ भयवं गोयम एवं वयासी-दच्छिसि णं गोयमा पुब्बसंगइयं, के भंते ?, खंदयं नाम, से काहे वा किह वा? साधादर्शनतः श्रवणतो वा कियचिरेण वा!, एवं खलु गोयमा इमीसेणं कयंगलाए नयरीए अदरसामंते सावत्थी नाम नयरी होत्था, वणी, तत्थ णं सावत्थीए नपरीए गहभालिस्स अंतेवासी वंदर नार्म कच्चायणसगुत्ते परिवायण
॥२५॥