________________
श्रीदे० चैत्य०श्रीधर्म० संघा
चारविधो
॥२५१ ॥
परिवसई, रिध्येयजउब्वेम सामतेय अथव्यनवेयइतिहासपंचमाणं निग्बंदुछद्वाणं चउन्हं वेषाणं संगोवंगाणं सरहस्साणं सारए भारए पारए वारए सढंगी सद्विर्ततविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुचे जोइसामयणे असेसु अ बहुसु वंभच परिवागएसु नएस परिनिट्ठिए आवि भविस्सह (भवइ), तस्थ णं सावत्थीय नगरीए पिंगलए नामं नियंठे वेसालिसावर-महावीरशिष्यः परिवसर, तए णं से पिंगलए अनया कयाइ जेणेव खंदए कच्चा ० तेणेव उवागच्छहर खंदयं च इणमक्खेवं-प्रश्नं पुच्छेद-मागहा ! किं सअंते लोए अणंते लोए? सर्जने जीवे अनंते जीवे ? सता सिद्धी अनंता सिद्धी सअंते सिद्धे अणंते सिद्धे ? केण वा मरणेणं मरमाणे जीवे चहुइ वा हायइ वा ? एाव ताव आइक्ख वुज्झमाणा एवं अन्यदपि पश्चात् प्रक्ष्यामि, तरणं खंदए क० ३ विंगलएणं ३ इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेयंसमावष्णे कलुससमावण्ये नो संचायह पिंगलयस्स ३ किंचिवि पशुक्लं - उत्तरं अक्खाइउं, नुसिणिए संचिट्ठर, तए णं से पिंगलए ३ खंदणं क ० ३ दुच्चपि तचंपि इणमक्खेवं पुच्छे, मागहा ! किं सअंते लोए जाव बुज्झमाणा एवं, तरणं से खंदए क० २ पिंगलएणं ३ दुच्चपि तद्यपि इणमक्खेवं पुछिए समाणे संकिए जाव तुसिणिए संचिट्ठर, तरणं सावत्थीए नयरीए संघाडगतिगचउकचच्चरच उमुहमहापहेसु महया जणसंमद्देइ वा जणवूहे वा जणबोलेह वा जणकलकलेइ वा जणुम्मीइ वा जणुकलियाइ वा जणसंनिवाएर वा बहुजणो अन्नमनस्स एवमाइक्खा एवं भासह एवं पाव एवं परूवेइ एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव संपाविउकामे पुव्वाणुपुत्रिं चरमाणे ३ जाब विदछ, तं महाफलं खल भो देवाशुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणवंदणन मंसणपडिपुराणपज्जुवासणयाए !, एगस्सवि आयरियस्स सुवयणस्स सवणयाए, किमंग पुन विउलस्स अट्ठस्स
मुनिवचं
1184211