SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ स्कन्दकमुनिवृत्तं श्रीदे० चैत्य श्री. धर्म० संघाचारविधी ॥२४॥ N | विराहणाए २ इति पदद्वयनिप्पन्ना द्वितीया संपत् , गमेत्याद्याक्षरद्वयलक्षणागमणागमणे इत्येकपदैव तृतीया संपत् , पाणेतिद्विवर्णवर्णादिमपदा पाणकमणे १ बीरक्कमणेर हरियकमणे३ ओसाउत्तिंगपणगदगमट्टीमकडासंताणासंकमणे ४ इति पदचतुष्टयनिष्टकिता चतुर्थी संपत् , जे मे इत्याद्यव्यंजनद्वयव्यंजिता जे मे जीता विराहिया इत्येकपदपरिमिता पंचमी संपत्, एगेंदीतित्यक्षर-। सूचिताद्यपदा एगिदिया १ वेइंदिया.२.तेइंदिया ३ चउरिंदिया४ पंचेंदिया। इति पदपंचकपरिनिष्ठिता षष्ठी संपत् ,अभीतिवर्णद्वयवर्णिताद्यपदा अभिहया१ वत्तियार लेसिया३ संघाइया४ संघट्टिया ५ परियाविया ६ किलामिया ७ उद्दविया ८ ठाणायो । ठाणं संकामिया ९ जीवियाओ ववरोदिया १० तस्स मिच्छामिदुक्कडं११ इत्येकादशपदपरिच्छिन्ना सप्तमी संपत् , तस्मचि आधपदोल्लिंगिता तस्स उत्तरीकरणेणं १ प्रायच्छित्तकरणेणं २ विसोहीकरणेणं ३ विसल्लीकरणेणं ४ पावाणं कम्माणं निग्घायणढाए । ठामि काउस्सग्गदमिति पदपटूकपटिताऽष्टमी संपत् , परतः कायोत्सर्गसूत्रत्वाद, भाप्यांतरेऽन्त्यपदोलिंगनेनास्या एतदंतभणनाच | उक्तं च-"जीवा विराहिया पंचमी उ पंचिंदिया भवे छट्ठी। मिच्छामि दुकडं सचमी अट्ठमी ठामिकाउसग्गं ॥१॥" एवं चासां पदैः परिगणनमर्थसांगत्येन यथार्थतापरिज्ञानात् , उच्यते अन्मुवगमो निमित्तं २ ओहे ३ परहेउ ४संगहेर पंच।.. . जीव ६ घिराहण ७ पडिक्कमण ८ भेयओ तिनि चलाए ॥ ३३ ॥ अस्या अर्थ उक्तानुसारेणोनेयः, वाचनांतराणि त्वर्थसांगत्याभावेन यादृच्छिकान्येवेति मत्वोपेक्षितानि ३३ ॥ अत्र चैवं बृहद्भाप्योक्तो विधिः-"संनिहि भावगुरुं आपुचिचा खमासूमणपुर । इरियं पडिकमिजा ठवणाजिवसखियं इहरा ॥१॥ IMAL निमित्तं २ मेयो तिमि मत्वोपेधितानहरा ॥१॥ २४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy