________________
S
व्याख्यातं धमाश्रमणरत्र, तदनंतरं च 'उद्वित्तु असंभंतो तिविहं पायंतरं पमजिता। जिणमुद्दाठिपचलणो इरियावहियं पडिक्कमइ Uोपथिकी पल्लवी-ID (प. ३६४) तं च ईपिथिक्या वर्णपदसंपत्प्रतिपादनाय गाथापादत्रयमाहगर्म संपापारविधौ ।
तहा य इरियाए । नवनउ अवस्वरसयं दुतीस पय संपया अट्ठ ॥३१॥ तथा ईर्यापथिक्यां नवनवत्यधिकमक्षराणां शतं ठामि काउस्सग्गमिति यावत् , एतदंतवादष्टम्याः संपदः, उक्तं च "अदुमी ॥२४॥
|| तस्स उत्तरी"त्यादि ठामि काउस्सग्गमिति पर्यतमिति, परतः कायोत्सर्गदंडकत्वाच, ववर्णसहितानि तु वीणि शतानि चत्वारिशदधिकानि भवंति, उक्तं च-"नवनवइयं इरियावहियाए होइ वनपरिमाणं । उस्सग्गवन्नमहिना ने तिनि सया उ चालीसा
॥१॥" अपरे तु मिच्छामि दुकडमिति पर्यवसानं वाण सडूसमिति भणंति,तथाऽत्र द्वात्रिंशत् पदानि अष्टौ संपदो-महापदानीति VAL॥३१॥ अथ यस्यां संपदि यावन्ति पदानि संति तत्संख्या आद्यपदपरिज्ञाने च शेषपदानि मुखेन ज्ञायते इत्याद्यपदानि च ईर्यापथिकीसंपदा प्रतिपिपादयिपुराह--- :
दुगदुगर इग३ चउ४ इग५ पणइगार छग८ इरियसंपयाइपया।
इच्छार हरि२ गम३ पाणा जे मे एगिदिद अभि७ तस्स८ ॥ ३२ ॥ द्वेचद्वेष इत्यादि बंदः ततो द्विवकचतुरेकपंचैकादशषट् पदानि यासु तायता ईपिथिकीसंपदय से लुग्ने ति पदपथिकीशन्दयोलोपा, तासामाद्यपदानि यथा इच्छा च इरिव इत्यादेवः इत्यायक्षरघटना, एवं अन्यत्रापि कार्या, भावार्धस्त्वयं-इच्छेति वापसचितायपदा इच्छामि पडिकमिउमिति पददयपरिमाणा प्रथमा संपत, ईरीत्यवरदयघटितायपदा ईरियावहियाए १||
॥२४८॥
ambhRINA PMAINTAINDIANP
-
F
-
WI