SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीदे० पधिकी चैत्यश्री धर्म० संघा चारविधी ॥२४७॥ AU AINA H दोऽवि रोरदियपुत्ता। वितिनिमिचं सत्येण सह इई अनया पत्ता ॥ २५ ॥ चिरसंनिहियं न निहिं मुगंति मणयपि तहवि ताण मणो। अनुभवहपरिणयं जायं खित्ताणुभावेण ॥२६।। अनुग्नदिण्णनिरविक्वतिक्खअसिवुतिघायमा जीया। किंपि सुइमाणसा ते मो भहा! इह तुमे जाया ॥२७॥ इस सुणमाणचिय जायजाईसरणा रणाउ विणियत्ता । नियकम्म निंदता भूमिलियसिरा नमंति मुर्णि ॥२८॥ जपंति कहसु भयवं ! इमाउ पाचाउ कह वयं इहि । मुनिस्सामो माहेइ साहुसीहो सुणह भदा! ॥२९॥ "अणवरयं मुणिनमणेण सिरिजिणिंदण पूयकरणेण । कोहाइनिग्गडेणं पावमिण भे म्पयं गमिही ॥३०॥" इच्छंति भणिय गिण्डिय तं निहियं नियधणं गया सपुरे। तेण दविणेण विहिणा खिप्पं कारिति जिणमवर्ण ॥ ३१॥ टावंति तत्थ सिरिरिसहपडिममंचंति तिमु य संशामु । असरणमवियणसरणे वदंति सया खमासमणे ॥३२॥ ते सोमसूरनामे सिद्विमुए सुबहुधम्मवयनिरए । दट्टुं अचयंतीए पावाए सोमपत्नीए ॥३३॥ दिमं विसमेएसि तबसओदोवि मरणमासञ्ज । अवसहा जाया सिहंडिणो चित्तसेलमि॥३४॥ तत्थ पडिवनपडिम निपवितं चेव चारणमुणिदं । जाइसरा हरिसेणं ते गायंता नमति मुणिं ॥३५॥ नाणवलेण वियाणिय तश्चरियं साहुणाऽणुकंपाए। संमं विइसणसणनवकारादोविमरिऊण ॥३६॥ वेयडनगे भदिलपुरपडसिरिरयणसेहरनिवस्स । जाया तणया सुकलाण पारया पत्त्तारुत्रा ॥३७॥ उजाणे कीलंता कयावि तंचिय णिरवि मुणिपवरं । संभरियपुबजाई हरिसवसुल्लसियरोमंचा॥३०॥ कहकहमवि मोयाविय पिउणो तम्मणिसमीवगहियवया । जाणियजिणागमत्था खमाइगुणरयणरपणनिही॥३९॥ गुरुआराहणपरा कमसो संपत्तमूरिपयविहवा । निद्ववियजढकम्मा पत्ता अपुणन्मवं ठाणं ॥ ४० ॥ इत्यवेत्य गतकर्मकश्मलं, सोमसूरिचरितं सुमेधसः। सत्वमादिगुणराजिराजिनः, सन्मुनीन् प्रणमत प्रयत्नतः ॥४१॥ इति सोमसूरकथा || इति रा हरिसेण SID नगे भदिल संभरियपुव्व ॥२४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy