SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ THAIL श्रीदे सबजिणिंदेहि पडिकट्ठो॥१॥ अनेनैव च सर्वमपि धर्मकृत्यं गुरोरापृययैव कार्यमित्यप्यावेदितं,मणितं च-"एवं चिय सवावस्स- लघुप्रधिक चैत्यश्रीन याइ आपुच्छिऊण कज्जाई । जाणावियमामंतणक्यणाओ तेण सव्वेसु ॥१॥" अविय-"किच्चाकिच्च गुरवो वियंति विणयपडिवत्ति- पातः धर्मसंघा हेऊयो। ऊसासाई मोनुं तयणापुच्छाइ पडिसिद्धं ॥१॥"अथवा वन्दनोत्परिकारणं विशेषणद्वारेणाह-क्षमाश्रमण!-क्षण्या शाम्यति चारविधौ । परिषोपसर्गादि सहते खिद्यति वा संसारमार्गे गृहवासादौ श्रान्त इव तत्राप्रपनाद तपस्यति 'श्रमूच खेदतपसो' रिति वचनात् ॥२४॥ धमाश्रमण, उगादिपरिहारेण वा सम्पम् विचिन्त्य अणति-मापते क्षमासयम, यदा सा-अविपमं रागावभावात् सम दा-सर्वसाधारण ऋद्धावृद्धापेक्षया समं वा-सभी स्थानमिति गम्यं, समं वा सर्वोत्तम,समान् या ज्ञानादीन् नयति सम, कचि समनोऽसमनो वा, प्राकृतवाद संगतमनाः साधारणमनाश्च, यदागम:--"तो समणो जइ सुमणो भावेण य ज न होह पाहमणो । सयणे य जणे य समोसमोय माणावमाणेसु ॥१॥ नथि यसि कोइ वेसो समोर सब्वेसु चेव भृएसु । एएण होइ समभो एसो अभोऽवि पज्जाओ ॥२॥" इनीच्छावारण, यदायम:-"किं पिच्छसि साहूर्ण तवं च नियमं च संजमगुणं वा । तो बंदसि साहूणं एवं | मे पुच्छिओ साह ॥१॥ विसयसुहनिय चाणं विसुद्धचरिचणियमजुत्ताणं । तच्चगुणासाहणार्ण सहायकिल्नुज्जुपाप नमो |||" तथा "वंदामि तवं तह संजमं च खंती य बंभचे । जंजीवाण अहिंसा जंच नियत्ता गिहावासा॥१॥” इति,अनेन अविषये बंदनं | निषेधयति, अविषयचंदने कर्मबंधादिभावात् , पदागम:-"पासस्थाई वंदमाणस्स नेद किसी न निरा दोह। शायकिले में श्मेव कृश तह कम्मबंधं च ॥१॥" चशब्दादाज्ञाभंगादयः किं कर्तुमित्याह-वंदितुं' नमस्कत, 'अत्र चूर्णि:-5 केणादि पगारेण खमं जापणिज्जं यापनीयया शक्तया नीरोगया इत्यर्थः अनेन सामर्थ्य दर्शितं, अन्यस्याधुतवादप्रस्तुतत्वाच्च भवन्तमेव यथोदित Al॥२४४॥ diwriHUNT MORE
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy