________________
THAIL
श्रीदे सबजिणिंदेहि पडिकट्ठो॥१॥ अनेनैव च सर्वमपि धर्मकृत्यं गुरोरापृययैव कार्यमित्यप्यावेदितं,मणितं च-"एवं चिय सवावस्स- लघुप्रधिक चैत्यश्रीन याइ आपुच्छिऊण कज्जाई । जाणावियमामंतणक्यणाओ तेण सव्वेसु ॥१॥" अविय-"किच्चाकिच्च गुरवो वियंति विणयपडिवत्ति- पातः धर्मसंघा
हेऊयो। ऊसासाई मोनुं तयणापुच्छाइ पडिसिद्धं ॥१॥"अथवा वन्दनोत्परिकारणं विशेषणद्वारेणाह-क्षमाश्रमण!-क्षण्या शाम्यति चारविधौ ।
परिषोपसर्गादि सहते खिद्यति वा संसारमार्गे गृहवासादौ श्रान्त इव तत्राप्रपनाद तपस्यति 'श्रमूच खेदतपसो' रिति वचनात् ॥२४॥
धमाश्रमण, उगादिपरिहारेण वा सम्पम् विचिन्त्य अणति-मापते क्षमासयम, यदा सा-अविपमं रागावभावात् सम दा-सर्वसाधारण ऋद्धावृद्धापेक्षया समं वा-सभी स्थानमिति गम्यं, समं वा सर्वोत्तम,समान् या ज्ञानादीन् नयति सम, कचि समनोऽसमनो वा, प्राकृतवाद संगतमनाः साधारणमनाश्च, यदागम:--"तो समणो जइ सुमणो भावेण य ज न होह पाहमणो । सयणे य जणे य समोसमोय माणावमाणेसु ॥१॥ नथि यसि कोइ वेसो समोर सब्वेसु चेव भृएसु । एएण होइ समभो एसो
अभोऽवि पज्जाओ ॥२॥" इनीच्छावारण, यदायम:-"किं पिच्छसि साहूर्ण तवं च नियमं च संजमगुणं वा । तो बंदसि साहूणं एवं | मे पुच्छिओ साह ॥१॥ विसयसुहनिय चाणं विसुद्धचरिचणियमजुत्ताणं । तच्चगुणासाहणार्ण सहायकिल्नुज्जुपाप नमो |||" तथा "वंदामि तवं तह संजमं च खंती य बंभचे । जंजीवाण अहिंसा जंच नियत्ता गिहावासा॥१॥” इति,अनेन अविषये बंदनं | निषेधयति, अविषयचंदने कर्मबंधादिभावात् , पदागम:-"पासस्थाई वंदमाणस्स नेद किसी न निरा दोह। शायकिले में श्मेव कृश तह कम्मबंधं च ॥१॥" चशब्दादाज्ञाभंगादयः किं कर्तुमित्याह-वंदितुं' नमस्कत, 'अत्र चूर्णि:-5 केणादि पगारेण खमं जापणिज्जं यापनीयया शक्तया नीरोगया इत्यर्थः अनेन सामर्थ्य दर्शितं, अन्यस्याधुतवादप्रस्तुतत्वाच्च भवन्तमेव यथोदित
Al॥२४४॥
diwriHUNT
MORE