SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ लघुधि पात ॥२५॥ मलावश्यकऽप्युत-रियावडिया परिकमिजा, तो चेहयाई बंदिअंति," एवं च सिद्धान्ताधुक्तवादीर्यापत्रिकीप्रतिक्रमण- विव चैत्यवंदनेत्यायात,बद्धाः पुनरेवमाहुः-उत्कृष्टा चैत्यवंदना ईपविकीप्रतिक्रमणपुरस्सरैव कार्येति, ईपिषिकी च धमाआगाविद्या प्रतिकम्यते इति नरक्षरसंख्याप्रतिपादनसमर्थकं गाथापादमाइ पणिवाय अम्बराई अट्ठावीसं हषिपातशब्देन धमाश्रमणमुच्यते प्रायस्तत्पूर्वकत्वात् तस्याः, ततश्च प्रणिपाते-क्षमाश्रमणे अष्टाविंशतिरक्षराणि, तथा सत्त्रम्-'इच्छामि बमाममणो! वंदिरं जावणिजाए निसीहियाए मत्थएण वंदामि' इच्छामि, अनेन गुर्वादेशसहमतासूचकखामिप्रायनिवेदनगर्भेण स्वच्छंदत्वं परिहतं, यतः-"किचाकिचं गुरुणो वियंनि विणयपडिवचिहेडं च । ऊसामाई सतुं तयणापुगइ पडिसिद्ध॥१॥"ति, किंच-स्वच्छंदन क्रियमाणं शोभनमपि भवाय भवति, मणितं च-"जिजाणार नाणं, नवं निवाणकारणं । सुंदरपि सधुद्धीए,सव्यं भवनिरंधण।।१॥"ति, परोपरोधादिना वंदनाकरणं च,परोपरोधादिना र क्रियमाणस द्रयवंदनत्वात् इति, गुरोः खानिप्राय निवेद्य तमेवामंत्रयते-हे 'क्षमाश्रमण! क्षमोपलक्षितदशविधश्रमणप्रधान साधो, उक्तं -खेती मदव अजव मुत्ती तव संजमे य बोद्धन्वे । सचं सोयं आकिंचणं च बभं च जइयम्मौ ॥१॥" अथवा थमाया एव असे-पहले 'बषी असी गत्यादानयोति वचनात् मनो यस्य स क्षमासमनाः तस्यामन्त्रणं हे धमासमन,यद्वाक्षमयैव नत्वपल्या शमन:-उपशमी स क्षमाशमनः, एवमेव यतिधर्मोपलंभात्, 'क्षमा मूल तपखिना मिति वचनाद , एतावता यतिधर्मअन्यानां वास्यादिश्रमणानामालापनायपि निषेधयति, आहब-"आलायो सलामो वीसंमो संघको पसंयो याहीणायारेहि समं ॥२५॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy