________________
बन्धुदत्त
चैत्यश्री
श्रीदे धर्म० संघाचारविधौ ॥२४१॥
MP
कलियंमिदिन रायसो पयं कुणइ ।।३५८॥ इय भणिय निग्गयाओ समणीओ तग्गिहाउ तेऽवि तओ। मज्मण्हे गंतुमुवस्सयमि वंदति ने गुरुणि ॥३५९।। तप्पासे मिहिधम्म सोउं सम्मत्तमूलपवि घिनुं । महामो संपत्ता पालंति तयं निरहयारं ॥३६०॥ ता मरिय दोदिजाया पंचमकणे सुरा तओ चविउं! सो सिहरसेणजीओ जाओ तं बंधुदन इह ३६१।। सो पुण सिरिमइजीवो पंचमकप्पाउ चविय तुझ पिया | जिणदत्तसिद्विधूया जाया पिथदंभणा एमा३६२॥ तो बंधुदना तइया तुमए पालीवइस्स जन्ममि राज तिरियविओयाई कम्म अइदारुणं विहियं ॥२६३।। तकम्मसेमएणं जाओ इह तुज्झ छण्द भलाणं धाओत विरहाई पत्तं तुम्भेहिक दुक्खं ।। ३६३ा सोऊण बंधुदत्तो एयं पियदंगणाइ संजुत्तो। संजायजाइमरणो पत्तो संवेगवेग ।। ३६५ ॥ विसमिव विसाप लछि अलच्छिमित्र बंधणं व बंधुजण । ससार चारंपिय पासं व विमुत्तु गिहिवार्स ।। ३६६॥ वित्तं सुपत्तपत्तं काउंपियदसणाइ || संजुनो। सिरिपासनापासमिती गहेइ वयं ॥ ३६७ ।। दुनिवि निवणचरणा पंचनमुकारमुपरणप्पपणा । ते जाया सहसारे महिडिअमरा सहस्सारे ।। ३६८॥ तत्तो चुपा विदेहे दुन्निवि भुजित्तु चकिचरभोए । चरिऊण चारुचरणं लहिहिति सिवं विययकम्मा ॥३६९।। इत्यवेत्य गतकर्मकश्मलं,बंधुदत्तचरितं सुनिर्मलम् । हे जनाः सातपंचमंगलं,सर्वदापि कृतमर्वमंगलम् ॥३७०॥ इति बंधुदत्तकथा ।। इति च्याख्यातः पंचपरमेष्ठिनमस्कारः, सांप्रत ईपिथिकी व्याख्यायते, पाठक्रमायातत्वात् , ईर्यापथिकी प्रतिक्रमणपुरस्सरं च सकलस्थापि चैत्यवंदनादेधर्मानुष्ठानस्योक्तत्वात् , इन्थमेव चिनोपयोगेनानुष्ठानस्य साफल्यभावात् , अन्यथा प्रायश्चित्तैकाग्रताया अप्यभावात् सूत्रप्रामाण्याच, तथा च महानिशीथमत्रं-"से भयवं! एवं जहुत्तविणओपहाणेणं पंचमंगलसुपरखंघहिजिचाणं पुबाणपुबीए सरवंजणम नाविंदुपयक्खरविसुद्ध विपरिचियं काऊण मइया पबंधेणं सुत्तत्थं च विष्णाय |
I ANNURMIPARINEERENESIUMP
॥२४॥