________________
बन्धुद
श्रीदे चैत्य० श्रीधर्म० संघाचारविधौ ॥२४॥
arbarPARI.
मयंकस्स । सयरमयंकुत्तिसुश्रो जाओ सो सवरखइजीवो ॥ ३४१॥ तत्तो इयरीवि मुया तत्थ सुभूसणनिवस्स संजाया। तणया वसंतसेणा सबरमयंकेण परिणीया ।। ३४२ ॥ जणयंमि गहियतावसवयंमि सो चेव नरबई जाओ। तीइ दइयाइ सद्धिं ललंतओ चिट्ठइ सुहेण ॥ ३४३ ॥ अन्नदिणे पल्लिबईभवुभवं तिरिविजोयणं कम्मं । उदएण समणुपत्तं सवरमयंकस्स नरवइणो । ॥३४४|| तो तबिजयविभूमणजयपुरनाहेण वदणनिवेण| निशारणकुद्धणं भणाविओ सो नियनरेहिं ॥३४५॥ मह सासणं पडिच्छसु तहा पयच्छमु वसंतसेणं मे । तो मुंजसु निअरजं अमह जुज्झेमु मह सद्धिं ॥३४६॥ तो अमरिसेण नयरा निग्गओ गयतिओ बलजुओ सो । असउणनिरिक्खणाउ चारिजंतोचि लोएण ॥३४७॥ तइया बद्धणराया भग्गो समरंगणाओं लहु नट्ठो। तो तत्तो नामनिवो तेण समं जुज्झिउं लग्गो ॥३४८॥ सवरमियंको नरवइ तत्तनिवेणं खणेण खीणवलो। निदणं गमिओं पत्तो छट्ठीए नरयपुढवीए ॥३४९॥ काउं जलणपवेसं वसंतसेणावि पियविरहदुहिया । मरिउं तमपुढवीए उववना नारयत्तेण ॥३५०॥ उपट्टित्ता तत्तो सालिग्गामे सुनंदसिट्ठिसुखो । सो सवरमियंकजिओ संजाओ पुन्नभदुत्ति ।। ३५१ ॥ जाया वसंतसेणावि जसवई नाम तत्थ इन्भकुले । सा दठु जायरागेण पुत्रभद्देण परिणीया ॥३५२॥ अइपिम्मपरिगएहिं हम्मतले तेहिं कीलमाणेहिं । अन्नदिणे विहरतो समणीसंघाडओ दिट्ठो ॥३५॥ पडिलाहिय सद्धाए पुट्ठो धम्म स तेहिं तेणुतं । भोगोयरचरियाए धम्मो कहिउँ न कप्पेड़ | ॥३५४॥ यदागमः-"गोयरग्गपविट्ठो उ,न निसीइज कत्थई । कहं च न पबंधेजा,चिट्टित्ताण व संजए ॥३५॥" आणंदसिट्टिगेहे नवरं अम्हत्ति बालचंदुत्ति । गुरुणी सा धम्ममुवस्सयंमि पत्ताण मे कहिही ॥३५६|| अविय-धन्ना नियंति एयं धना वंदति परममचीए । धना इमीइ वयणं निसुणंति कुणति सचीए ॥३५७। अच्चन्भुयं च जीए सुविसाले माणसे सनालीए। विमलदल
॥२४॥