________________
बन्धुदत्त
कथा
भीदे. चैत्यश्रीधर्म० संघाचारविधौ ॥२३४॥
दटुं देवि एवं भीमं न खमा इमा वणियध्या । इय चीवरेण बंधइ एसो पियदसणानयणे ॥२४३॥ तीए सुयं सयं गहिय चंड- सेणो उ दिहिसन्नाए । आणावइ दइवाओं पढम चिय बधुदत्तं तो॥२४४॥ देवीपएसु पाडिय सुयमप्पिय रत्तचंदणाई तओ। अच्चसु | देविं पियदंसणेचि भणिया इमा तेण ॥ २४५ ॥ निचिसो नित्तिसं कोसाओ कड्डिङ सयं तु ठिओ। पियदंसणा उ दीणा चिंता
मह जीवियं धिद्धी । २४६॥ पियदंसणाकए नरबलीको देवयाइ इय अयसो । पावेण समं मइ भो पसरिस्सइ रक्खसी इव मे | ॥२४७।। जाणित्तु बंधुदत्तो विसुद्धबुद्धी समागयं मरणं । कुणइ नवकारगुणणं दुहदलणं दुविहसिवजणणं ॥ २४८ ॥ उक्तं च
"संग्रामसागरकरीन्द्रभुजंगसिंहदुाधिवाहुरिपुबंधनसंभवानि । चौरग्रहभ्रमनिशाकरशाकिनीनां, नश्यति पंचपरमेष्ठिपदैर्भयानि ॥२४१॥" तं सोउ झडित्ति तओ अहह अकजं सुसावयविणासो। इस जंपिरीइ पियदंसणाएँ उग्धाडिया दिट्ठी ।।२५०॥ दट्टुं सपियं जंपइ पल्लिवई माय ! सच्चसंधोऽसि । जेणेस बंधुदत्तो तुह भइणिवई इहं पत्तो॥२५१॥ पडिओ पाएसु तओ पल्लिवई बंधुदत्तमिय भणइ । अन्नाणकयवराह सहसु समाइससु तं सामि ! ॥२५२॥ किमिणति बंधुदत्तेण पुच्छिओ भणइ चंदसेणोवि । उद्धाइयपजंतं तं वुत्तंतं समग्गंपि ॥२५३।। अह भणइ बंधुदत्तो पल्लिवई भद्द! जुञ्जइ न हिंसा । सा सयलदुइनिहाणं जेणुत्ता सव्वसत्थेसु ॥२५४॥ भणितं च महाभारते आनुशासनिकपर्वणि, वृहस्पतिः-अहिंसकानि भूतानि, दंडे| नैव निहंति यः। आत्मनः सुखमन्विच्छन् , न स प्रेत्य सुखी भवेत् ।।२५५|| भीष्मः-पशवो ये तु हिंसंति, गृद्धा द्रव्येषु मानवाः। मृतास्ते नरकं यान्ति, नृशंसाः पापकारिणः ॥२५६|| व्यासः शांतिपर्वणि-यावंति रोमकूपानि, पशुगात्रेषु भारत! | तावद्वर्षसहस्राणि, पच्यते पशुपातकाः ॥२५७।। भीष्मः-घातको बध्यते नित्यं, तथा बध्येत बंधिकः। आक्रोष्टा शप्यते राजन् !, द्वेष्टा
॥२३४॥