SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ बन्धुदत्त कथा भीदे. चैत्यश्रीधर्म० संघाचारविधौ ॥२३४॥ दटुं देवि एवं भीमं न खमा इमा वणियध्या । इय चीवरेण बंधइ एसो पियदसणानयणे ॥२४३॥ तीए सुयं सयं गहिय चंड- सेणो उ दिहिसन्नाए । आणावइ दइवाओं पढम चिय बधुदत्तं तो॥२४४॥ देवीपएसु पाडिय सुयमप्पिय रत्तचंदणाई तओ। अच्चसु | देविं पियदंसणेचि भणिया इमा तेण ॥ २४५ ॥ निचिसो नित्तिसं कोसाओ कड्डिङ सयं तु ठिओ। पियदंसणा उ दीणा चिंता मह जीवियं धिद्धी । २४६॥ पियदंसणाकए नरबलीको देवयाइ इय अयसो । पावेण समं मइ भो पसरिस्सइ रक्खसी इव मे | ॥२४७।। जाणित्तु बंधुदत्तो विसुद्धबुद्धी समागयं मरणं । कुणइ नवकारगुणणं दुहदलणं दुविहसिवजणणं ॥ २४८ ॥ उक्तं च "संग्रामसागरकरीन्द्रभुजंगसिंहदुाधिवाहुरिपुबंधनसंभवानि । चौरग्रहभ्रमनिशाकरशाकिनीनां, नश्यति पंचपरमेष्ठिपदैर्भयानि ॥२४१॥" तं सोउ झडित्ति तओ अहह अकजं सुसावयविणासो। इस जंपिरीइ पियदंसणाएँ उग्धाडिया दिट्ठी ।।२५०॥ दट्टुं सपियं जंपइ पल्लिवई माय ! सच्चसंधोऽसि । जेणेस बंधुदत्तो तुह भइणिवई इहं पत्तो॥२५१॥ पडिओ पाएसु तओ पल्लिवई बंधुदत्तमिय भणइ । अन्नाणकयवराह सहसु समाइससु तं सामि ! ॥२५२॥ किमिणति बंधुदत्तेण पुच्छिओ भणइ चंदसेणोवि । उद्धाइयपजंतं तं वुत्तंतं समग्गंपि ॥२५३।। अह भणइ बंधुदत्तो पल्लिवई भद्द! जुञ्जइ न हिंसा । सा सयलदुइनिहाणं जेणुत्ता सव्वसत्थेसु ॥२५४॥ भणितं च महाभारते आनुशासनिकपर्वणि, वृहस्पतिः-अहिंसकानि भूतानि, दंडे| नैव निहंति यः। आत्मनः सुखमन्विच्छन् , न स प्रेत्य सुखी भवेत् ।।२५५|| भीष्मः-पशवो ये तु हिंसंति, गृद्धा द्रव्येषु मानवाः। मृतास्ते नरकं यान्ति, नृशंसाः पापकारिणः ॥२५६|| व्यासः शांतिपर्वणि-यावंति रोमकूपानि, पशुगात्रेषु भारत! | तावद्वर्षसहस्राणि, पच्यते पशुपातकाः ॥२५७।। भीष्मः-घातको बध्यते नित्यं, तथा बध्येत बंधिकः। आक्रोष्टा शप्यते राजन् !, द्वेष्टा ॥२३४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy