SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्यश्रीधर्म संघाचारविधी ॥२१५॥ ANDARMA गावो गोवा इह सावयाइदुग्गेहिं । पउरतणपाणिआणि य वणाणि पावंति तह चेव ॥ १२ ॥जीवनिकाया गावो ते पालंति ते । नमस्कारमहागोवा । मरणभयाओ भट्ठा निव्वाणसुहं च पावंति ॥ १३ ॥ परमुवगारित्तण नमोऽरिहा भवियजीवलोयस्स । सव्वेसिपि व्याख्या जिणिंदा लोगुत्तमभावओ तहय ॥१४॥"उपदेशित्वादेव च प्रथममहतां नमस्कारः, आह च-"अरिहंतुवएसेणं सिद्धा नजति तेण| अरिहाई" । अथवा अरिहंताणंति पाठः, तत्राह-निम्महिय निद्दयनिद्दलिय पेल्लिय निबवित्र अमिभूज सुदुजयासेसअट्ठपयारकंमस्स रिउचाओ वा अरिहंता, अरुहंता वा पाठः, असेसकम्मक्खएणं निभवंकुरत्ताओ नं पुणेह रुहंति-जंमंति उववज्जति वा, एवमेए अणेगहा पनविज्जंति परूविज्जति आधविज्जति पन्नविज्जति निदंसिज्जंति" तच्चानेकविधत्वमेवं भगवत्यादावुक्तं, 'अरहयद्भ्यः ' अविद्यमान रहः-एकान्तरूपो देशोऽन्तरश्च-मध्य गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽतरस्तेभ्यः, यदाह-"नत्थि व रहो य छन्नं अंतो मज्मं च सयलवत्थूणं । परअवरभागवेइत्तणेण जेसिंति अरहंता ॥३॥" अथवा अत्यर्थ राजन्ते समवसरणादिबहिर्लक्षम्या सज्ज्ञानाद्यांतरलक्ष्म्या वा रांति सद्दर्शनादि मन्ति च मोहादीन् | गच्छंति वा तदुपकृत्यै ग्रामानुग्रामं तन्वंति च धर्मदेशनां तायंते तारयंति वा सर्वजीवानिति निरुक्तिवशादरहंतास्तेभ्यः, अथवा | अरहयद्भ्यः प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि क्वचिदप्यासक्तिमगच्छद्भ्यः क्षीणरागत्वात् , यद्वा अरहयद्भ्यः सिद्धिगतावप्यनन्तज्ञानमयत्वात् आत्मस्वभावमत्यजद्भयः 'रह त्यागे इति वचनात् , अनेकार्थत्वाद्वाधातूनामवस्थितार्थः,अरहयद्भ्यः सर्वकर्मक्षयानंतरसमय एव लोकाग्रगमनाद् भवमध्येऽतिष्ठद्भ्यः भणितं च-"न रहंति न चयंति नाणाइ सिवेवि तओय अरिहत्ति। नरहंति न चिट्ठति य भवमि जं तेण अरिहंता ॥१॥ यदा 'अरथांतेभ्यः' अविद्यमानो रथः-स्यंदनः सकलपरिग्रहोपलक्षणभूतो:- ॥२१५॥ MAITRINAMEmaatrasim MININGamma RANAMIKANNADAminoriminine Ta i lan insundaHITINATALAPURA m iti
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy