________________
नमस्कार
व्याख्या
श्रीदे० तश्व-विनाशो जराद्युपलक्षणभूतो येषां ते अरथांताः 'वघयधभा'मितिप्राकृतसूत्रात् थस्य हत्वे अरहंता, मणितं च-“संगुवलचैत्य० श्री- क्खणभूओरहो अ जाणं न जेसि अंतो य । सो अजराईउबलकवणं तु ते ति अरहंता ॥८॥ अरममानेभ्यो वा-अतुच्छस्वच्छताधर्म० संघा
दिभावमयत्वेन रामसिकवृत्त्यादिनिवृत्तम्यः इत्यादिव्याख्यांतराण्यपि भावनीयानि, अरिहंताणमिति वा पाठे इंद्रियविषयाधरिहंचारविधी
दस्या, न्यगादि च--"इंदियविश्यकमाए परीसहे वेयणा य उवमाणे । रागहोले कम्मे अरी हणंतीति अरिहंता ||"अरिणा ॥२१६॥
वा धर्मचक्रेण भांतस्तेभ्यः, अरिसपलक्षिताखिलहेतिहतिसंहतिकृयो वा, आह च-"अरिणा वा धम्मचकेण भति सोहंदि ते उ अरिहंता । अरिवलशिखयसत्ये जतिन वर्षदि अरिहंता ॥१॥" अरुहंतागंति तु पाठः-दये चीजे यथाऽत्यंत प्रादुर्भवति नांकुरः । कर्मवीजे तथा दग्वे, प्रादुर्भवति नाकुरः(न रोहति भवांकुरः)।१।। अरुरुपलक्षितपीडादि तत्कारणकर्मादिभूतं च नंतीति च अरुहंतम्यः, अरुंधद्भयो वा वारणाभावेन पुनर्गवे अवरोधाभावादित्यादि । तथा 'नमो सिद्धाणं' परमानंदमहूसपमहाकल्लाणनिरुवमसुक्खाणि सिद्धाणि निप्पकंपसुकज्झाणाइअचिंतसत्तिसामथओ सजीववीरिएणं जोगनिरोहणा महापयत्तेणमेसिति सिद्धार, H अट्ठपयारकम्मक्खएण वा सिद्धी सद्धाम एसिति सिद्धा, सियं-बद्धं कम्मं झायं-भसमीभृयमेएसिमिति वा सिद्धाः३,अत्र गाथा:"दोहकालरयं जंतुकम्मं से सिअमट्टहा। सितंति सिद्धस्स, सिद्धत्तमुजायइ ।।१।। सिद्धे निहिए पहीणे सयलपओयणजाए कयं वा एएसिमिति वा सिद्धा॥ एवमेए इत्थीपूरिसनपुंसगमुणिलिंगअन्नलिंगगिहिलिंगपत्तेयबुद्धबोहिय जाव णं कम्मक्खय
| सिद्धाइमेएहि णं अणेगहा पनविअंति' इत्यादि, अब गाथा-तित्थातित्थ जिणाजिण गिहिन्नमुगिलिंग थीनरनपुंसा । पत्तेयसयंAMबुदा बुद्धबोहिय अगइगसिद्धा॥१॥ प्राग्वद विशेषायाख्येया, या पिगत्यां पेधति स-अपुनरावृत्या निवृतिपुरीमगन् ।
२१६॥