SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ समस्कारव्याख्या श्रीदे गम्यं, भणितं च-इत्थ नमुत्तियं दव्वभावसंकोयरूवपूयत्थं । करसिरमाई दवे पणिहाणाई भवे भावे ॥१॥" नमो, नमोयोगे| चैत्यश्री चतुर्थीप्राप्तौ षष्ठीह प्राकृतवशाद् , बहुवचनं सर्वकालिकाहत्प्रतिप्रत्यर्थ, तत्रातीताः केवलज्ञानिप्रभृतयः अनागताः पद्मनाभादयः धर्म० संघा । वर्तमाना ऋषभादयः सीमंधरादयो वा, अथवा अहतेभ्यः स्तवनादियोग्यानां सर्वेपामपि मध्ये प्रधानेभ्यः, सर्वगुणसम्पूर्णतया चारविधौ - सर्वोत्तमत्वाद्, आह च-"देवासुरमणुएसुं अरिहा पूआरुहुत्तमा जम्हा" तथा-अरिहा जुग्गा उचियत्ति सुगुणपुन्नत्तणा थयाईणं । ॥२१४|| तेसुवि अन्ना पगरिसपत्ता जमिहेवमासन्ने ॥१॥ भीमभवगहनभ्रमणमीतभूतानामनुपमानंदरूपपरमपुरुषपथप्रदर्शकत्वेन सार्थवाहा. | दिभ्यः परमोपकारित्वाच, उक्तं च नियुक्ती-"अडवीह देसिअत्तं तहेव निजामया समुदस्स । छकायरकखणट्ठा महगोवा तेण बुचंति ॥१॥ अडविं सपञ्चवाय बोलित्ता देसिओवएसेणं । पावंति जहिद्वपुरं भवाइविं अपि तहा जीवा ॥२॥ पावंति निव्वुइपुरं जिणोवइटेण चेव मग्गेण । अडवीइ देसिअत्तं एवं नेयं जिणिंदाणं ॥३॥ जह तमिह सत्थवाहं नमइ अणो तं पुरं तु गंतुमणो ।। परमुवगारित्तणओ निविग्धत्थं च भत्तीए ॥४॥ अरिहो उ नमुकारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणपि जिणो तहेब जम्हा अओ अरिहा ॥२।। संसाराअडवीए मिच्छत्तन्नाणमोहिअपहाए । जेहिं कयं देसिअ ते अरिहंते पणिवयामि ॥६॥ सम्म| इंसणनिट्ठो नाणेण य तेहिं सु? उवलद्धो । चरणकरणेण पहओ निव्वाणपहो जिणिदेहिं ॥७॥ सिद्धवसहिमुवगया निवाणसुहं च ते उ अणुपत्ता । सासयमव्वाबाहं पत्ता अपरामरं ठाणं ॥८॥ पाविति जहा पारं सम्म निजामया समुदस्स । भवजलहिस्स जिणिदा सहेव जम्हा अओ अरिहा ॥९॥ मित्तकालियावायविरहिए संत गिज्झगपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोआ॥१०॥ निजामगरयणाणं अमूढनाणमइकनधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥११॥ पालंति जहा BAHARHAA ॥२१४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy