________________
समस्कारव्याख्या
श्रीदे गम्यं, भणितं च-इत्थ नमुत्तियं दव्वभावसंकोयरूवपूयत्थं । करसिरमाई दवे पणिहाणाई भवे भावे ॥१॥" नमो, नमोयोगे| चैत्यश्री चतुर्थीप्राप्तौ षष्ठीह प्राकृतवशाद् , बहुवचनं सर्वकालिकाहत्प्रतिप्रत्यर्थ, तत्रातीताः केवलज्ञानिप्रभृतयः अनागताः पद्मनाभादयः धर्म० संघा
। वर्तमाना ऋषभादयः सीमंधरादयो वा, अथवा अहतेभ्यः स्तवनादियोग्यानां सर्वेपामपि मध्ये प्रधानेभ्यः, सर्वगुणसम्पूर्णतया चारविधौ
- सर्वोत्तमत्वाद्, आह च-"देवासुरमणुएसुं अरिहा पूआरुहुत्तमा जम्हा" तथा-अरिहा जुग्गा उचियत्ति सुगुणपुन्नत्तणा थयाईणं । ॥२१४||
तेसुवि अन्ना पगरिसपत्ता जमिहेवमासन्ने ॥१॥ भीमभवगहनभ्रमणमीतभूतानामनुपमानंदरूपपरमपुरुषपथप्रदर्शकत्वेन सार्थवाहा. | दिभ्यः परमोपकारित्वाच, उक्तं च नियुक्ती-"अडवीह देसिअत्तं तहेव निजामया समुदस्स । छकायरकखणट्ठा महगोवा तेण बुचंति ॥१॥ अडविं सपञ्चवाय बोलित्ता देसिओवएसेणं । पावंति जहिद्वपुरं भवाइविं अपि तहा जीवा ॥२॥ पावंति निव्वुइपुरं जिणोवइटेण चेव मग्गेण । अडवीइ देसिअत्तं एवं नेयं जिणिंदाणं ॥३॥ जह तमिह सत्थवाहं नमइ अणो तं पुरं तु गंतुमणो ।। परमुवगारित्तणओ निविग्धत्थं च भत्तीए ॥४॥ अरिहो उ नमुकारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणपि जिणो तहेब जम्हा अओ अरिहा ॥२।। संसाराअडवीए मिच्छत्तन्नाणमोहिअपहाए । जेहिं कयं देसिअ ते अरिहंते पणिवयामि ॥६॥ सम्म| इंसणनिट्ठो नाणेण य तेहिं सु? उवलद्धो । चरणकरणेण पहओ निव्वाणपहो जिणिदेहिं ॥७॥ सिद्धवसहिमुवगया निवाणसुहं
च ते उ अणुपत्ता । सासयमव्वाबाहं पत्ता अपरामरं ठाणं ॥८॥ पाविति जहा पारं सम्म निजामया समुदस्स । भवजलहिस्स जिणिदा सहेव जम्हा अओ अरिहा ॥९॥ मित्तकालियावायविरहिए संत गिज्झगपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोआ॥१०॥ निजामगरयणाणं अमूढनाणमइकनधाराणं । वंदामि विणयपणओ तिविहेण तिदंडविरयाणं ॥११॥ पालंति जहा
BAHARHAA
॥२१४॥