________________
श्रीदे चैत्य० श्रीधर्म० संघा चारविधौ
॥२१३॥
श्रुतसंविप्रसुविहितव्याख्यासमादृतं हवइचि पाठयुतं अष्टपष्टिवर्णप्रमाणं परिपूर्णनत्रकारसूत्र मध्येतव्यं तच्चैत्रम्-नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्यसाहूणं। एसो पंचनमुकारो, सव्वपावपणासणो । मंगलाणं च सव्वेसिं, पढमं इवइ मंगलं ||१|| अस्य च व्याख्यानं यदेव श्रीवखाम्यादिभिश्छेदवादिमध्ये लिखितं तदेव भक्तिबहुमानातिशयतो | विशेषतथ भव्यसच्चोपकारकमिति दर्श्यते, तथाहि " से भयवं । किमेयस्स अर्चितचिंतामणिकप्पभूयस्स पंचमंगलमहासुअक्खंधस्स सुचत्थं पनतं, गोयमा ! इय एवस्त्र अर्चितचिंतामणिकप्पभू अस्स पंचमंगलमहासुअक्वस्णं सुत्तत्थं पनतं, तंजहाजे जं पंचमंगलमहासु अक्खवे से णं सलागमंतशेववती तिलतल्ल २ कमलमयरंद २ सव्वलोअपंचत्थिकाय मित्र जहत्थ किरियाणुत्राय| सन्भूयगुणकित्तो जहिच्छियफलपसादगे चैव परमथुड़वाए, सा य परमथुई कायव्वा सवजगुत्तमाणं, सव्वजगुत्तमे य जे केइभूए जे केइ भवंति जे केइ भविस्संति ते सधेवि अरहंतादओ चेव, नो णमन्नेति, ते य पंचहा- अरिहंते १ सिद्धे २ आयरिए ३ उबज्झाए ४ साहुणो २, तत्थ एएसिं चैव गन्भत्थसन्भावो इमो, तंजहा-सनरामरासुरस्य णं सच्चस्सेव जगस्स अट्टमहापाडिहेराइपूयाइउवलक्खिअं अणन्नसरिसमचितमप्पमेयं केवलाहिद्विअं पवरुत्तमचं अरहंतचि वंदनादि च 'अरिहंति वंदणनमंसणाणि अरहंति पूअसकारं । सिद्धिगमणं व अरहंता अरता तेण बुचंति ॥ १ ॥ एतदर्थः- वंदणचि सामान्येन वचः कायादिकृवस्तुत्यवनामनादीनि उक्तं च चूर्णौ- प्रशस्तवागादीनां दानं बंदणं, नमस्यनानि अंजलिबंधादिबहुमानादिप्रणिधानादिभिः सम्यग्ज्ञा (ग्ध्या) नादीनि, पूय( ति गंधमाल्यादिभिः उक्तं च उमास्वातिवाचकेन "पूजापि गंधमाल्याधिवासधूपपदीपाद्यैः जुवलिकाभरणादिभिः" तथाभव्यस्वपरिपाकादिना परमात्यम हिमोपयोगपूर्व सिद्धिगमनाइस्तेिभ्योऽर्द्वद्द्भ्यः नमो-नमस्कारो द्रव्यतो भावतच, मदीयो भवत्विति
नमस्कारव्याख्या
॥२१३॥