SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ चूलाक्षरविचारः श्रीदे. | पंचनमुकारो, सब पायप्पणाराणोति द्विपदमाना, अभ्यधायि च नवकारपलिकासिद्धचकादी-"अंतिमचूलाइ तियं सोलह नवक्रखराइजुयं चेव । जो पढइ भतिजुत्तो सो पावइ सासयं ठाणं ॥१॥" एवं त्रयविशदक्षरप्रमाणचूलिकासहितो नमस्कारो भण-1 धर्मः संघानीय इत्युक्तं भवति, तथा चोक्तं वृहन्नमस्कारफले-"सत्त पण सन सत्त य नवक्खर पमाण एपडपंचपर्य । तिनीसक्खरचूलं चारविधी समरह नवकारवरमंतं ॥१॥" सिद्धांत पि स्फुटाक्षरैः 'हवइ मंगल मिति भणितं, तथाहि-महानिशीथचतुर्थाध्ययनमूत्र-तहेव ॥२१॥ य तदत्थाणुगमियं इकारसपयपरिछिन्नं तिआलावगति तीसक्खरपरिमाणं एसो पंचमुकारो, सय्वपापप्पणासणो । मंगलाणं च सव्वेसिं, पदम हबइ मंगल मियचूलं"ति 'अहिअंतीति तत्र प्रकृतं, तदेवं हवइ मंगल मित्यस्य साक्षादागमे भणितत्वान् प्रभुश्री. वजवामिप्रभृतिसुबहुबहुश्रुनसुविहितसं विनर्याचार्यसंमतत्वाच पदम बइ मंगलमिति पाठेन अष्टपहिअक्षरप्रमाण एवं नमस्कार पठनीयः, तथा च महानिशीथे-"एवं तुजं पंचमंगलमहामुअक्खंवस वक्खाणं तं महया पबंधण अणंतगमपजवेहि सुत्तस्स पिहन्भूयाहिं निज्जुत्तिभामचुण्णीहिं जहेब अणतनाणदंसणधरेहि तित्थयरेहिं वक् वाणिअं तहेव समासओ वक्खाणिजंतं आसि,अ. हऽनया कालपरिहाणिदोसणं ताओ निज्जुनिभासचुन्नीओ वुच्छिन्नाओ,इयो य बच्चन्तेणं कालसमएणं महिडीपत्ते पयाणुसारी वइरसामी दुवालसंगसुअहरे समुप्पने, तेणेसो पंचमंगलमहाअक्खंधस्स उद्धारो मूलमुत्तम मज्झे लिहियो, मूलसुत्तं पुणसुत्सत्ताए गणहरेहिं अत्थत्ताए अरिहंतेहिं भगवतेहिं धम्मतित्थगरेहिं तिलोयमहिएहिं वीरजिर्गिदेहि पन्नविअंति एस बुडूसंपयाओ, इत्य जत्थ | पयं पएणाणुलग्गं मुत्तालावगं न संवज्झइ तत्थ तत्थ सुयहरहिं कुलिहियदोसो न दायबुत्ति, किंतु जो सो एयरस अचिंतचिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुवायरिसो आसि महुराए सुपासनाहथहे पनरसहि उववासेहि विदिएहिं imaniadewatantikartame mo FINITIONARISHMMURARTHANICIPeanutinue RLHAPR A ||२११॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy