SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नमस्कारे वर्णादि . श्रीदे चैत्यश्री धर्म संघाचारविधी ॥२१॥ पदमंताव विणीवहाणं काय"ति,अलं दिरदरेण,संप्रति भाष्यगाथा व्याख्यायते-वर्णा-अक्षगणि अष्टषष्टिः नमस्कारे-पंचपरमेष्ठि- | महामंत्ररूपे भवंतीति शेषः,उक्त च नमस्कारपंजिकासिद्धचक्रादौ-"पंचपयाणं पणतीस वण्ण चूलाइ वण्ण तित्तीसं । एवं इमो | समप्पइ फुडमक्वरअट्ठसट्ठीए॥१॥" तथा अष्टप्रकाश्यां-"आनेय्यादिविदिग्व्यवस्थितेषु दलेषु पादचतुष्कं 'एसो पंचनमुक्कारो, सबपावप्पणासणो । मंगलाणं च सबेसि,पदमं हवइ मंगलं ॥१॥ति ध्यायेत् , तथा नव पदानि विवक्षितावधियुक्तानि नमोऽरिहंताणमित्यादीनि, न तु स्त्याद्यतानि, भणितं च-"सत्त पण सत्त सत्त य नव अट्ठ य अट्ठ अट्ट नव हुँति । इय पय अक्खरसंखा अस्स हु पूरेइ अडमट्ठी ॥१॥" तयाऽष्टौ संपदो-विश्रामस्थानानि,न चैवं श्लोकच्छंदोभंग इति वाच्य,छंदोऽन्तररूपत्वादस्य,उक्तं च छंदःशाने-"विषमाक्षरपादं वा पादैरसमं दशधर्मवन् यच्छन्दो नोक्तमत्र गाथेति तत्यूरिभिः प्रोक्ता" एवंविधाश्च त्रयस्त्रिंशदक्षरप्रमाणा अनेकश आगमे दृश्यन्ते-जहा दुमस्स पुप्फेनु, भनरो आवियइरस' तथा 'अहं च भोगरायस्स, तं चसि अंधगाहिणों इत्यादि, तथा अष्टौ संपदो-महापदापरनामानि विश्रामस्थानानि, उपधानविधावष्टाध्ययनात्मकतया प्रत्यध्ययनाचेकैकाचामाम्लकरणेनाष्टानामेवाचामाम्लानां भणनाद , शेषविशेषस्तु प्रागुक्तसंपवारव्याख्यानुसारतो चोध्या,अथ कथं नवसु पदेषु अष्ट | संपद इत्याह-'तत्थ'चि तास्वासु संपत्सु मध्ये क्रमेण सप्त संपदः पदैः पूर्वोक्तस्वरूपैस्तुल्याः-समाना,अष्टमी पुनः संपद् सप्त-| दशाक्षरप्रमाणा पर्यतवर्तिपदयात्मिकावयवा 'मंगलाणं च सबेसि, पढम हवइ मंगल', यदुक्तं चैत्यवंदनाभाष्यप्रवचनसारोद्धारादिषु 'पंचपरमिहिमंने पए पए सच संपया कमसो॥ पजंत सत्तरक्खरपरिमाणा अट्ठमी भणिया ॥१॥" तथा एवं वा चतुर्थपदम्य पाठः 'नवरखर अट्ठमि दुपय उट्ठी' अष्टमी संपन् 'पदम हवद मंगल मिति नवाक्षरप्रमाणा या, षष्ठी पुनः 'एसो ॥२१०॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy