________________
श्रीदे
T
निए रज्जे ॥९॥ सिरिपुरिसुत्तममरिस्स पायमले गहेवि सामन्न। सिरिविजयवलो राया पचो अपूषन्मवं ठाणं ॥११॥ नमस्कारे चैत्यश्री- विजयनरिंदोऽवि चिरं रज्जदुर्ग पालिङ तयं ठविउं । पुत्ते पवनदिक्खो जाओ सोहम्मसग्गसुरो ॥ ९२ ॥ तो चवि इह भरहे
|विजयनृपा धर्म संघा
|पासजिणिदस्स गणहरो हो। जयनामा उप्पाडियकेवलनाणो सिवं पत्तो ॥९॥ श्रुत्वेति वृत्तं विजयस्य सम्यग्, यथावबोधं चारविधौ |
विवुधा!जनौधाः। एकादिकैरटशतावसानैः, स्तुध्वं नमस्कारवरैजिनेंद्रान् ॥९॥ इति विजयकुमारकथा॥ इत्यंगोपांगमुख्य॥२०८॥
श्रुतसरिदधिभृभाष्यनियुक्तिचूाद्यर्थव्याख्याप्रकारान् करणविधिसमेताननेकान् निरीक्ष्य । श्रीसंघाचारविध्यादिषु जिननमनाख्याधिकारे द्वितीयः, प्रस्तावः ख्यापितोऽईन्चुतिकरणविधानखरूपादिवर्णः ॥२॥ इति श्रीदेवेंद्रसूरिशिष्यमहोपाध्यायश्रीधर्मकीर्तिसमुत्कीर्तिते संघाचारनानि चैत्यवंदनाविवरणे चैत्यवंदनाभिधानप्रथमाधिकारे चैत्यवंदनाकरणविधिस्वरूपादिवर्णनो नाम द्वितीयः प्रस्तावः।
*नमः: प्रवचनाय, इत्युक्तं नमस्कार इति सप्तमं द्वारं, एवं च भणितं चैत्यवंदनावरूपं, संप्रति चैत्यवंदनासूत्रार्थावसरः, सूत्रं पुनरहीनाथरत्वादिगुणयुक्तं पठनीयं, हीनाक्षरत्वाद्युपेते सूत्रे समुच्चार्यमाणे दोससंभवात् , यतो लोकेऽपि तावद् विद्यामंत्रादावक्षरहीनत्वायुपेते समुच्चार्यमाणे विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममंत्रकल्पे जिनप्रणीतसूत्रे, अत्र चातु
योगचूर्णिभणितं विद्याधरज्ञातं, तथाहि-मगहाजणवयमझे रायगिहे पुरवरंमि रमणिजे । समवसर मि रइए सुरेहि सिरिवीर|| नाहस्स ॥१॥ अमरनरतिरियसंगमसोहिल्ले तंमि सेणिओ राया। अभयकुमारराइजुओ समागओ वंदणनिमित्तं ॥२॥ धर्म | सोऊन विणिग्गयाइ परिसाइ खेयरो इको । गयणमि किंपि गंत पुणो पुणो परह धरणीए ।।३।। तो सेणिो
IN२०८॥ जिणिदं पुच्छा कि
RIESPIRITAMINA