SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीदे | चैत्यश्रीधर्मसंघाचारविधौ ॥३०॥ वचन द्विवचन बहुवचनं च तुल्यं । इत्थं धर्म्यवचोवितानरचितं वयं स्तवं मुद्युतः, सद्धर्मदुमसेकसंवरमुचा भक्यार्हता.नित्यशः। नमस्कार श्रेयः कीर्तिकरं नरः स्मरति यः संसारमाकृत्यसोऽतीतार्तिः परमे पदे चिरमितः प्रामोत्यनंतं सुखम् ।। ५८ ॥ नामगर्भमष्टदलं |विजयसूपा कमलं ॥" इचाइयमहसयं जा जिणपुरओ इमो नमुकारे । पभणइ ता मणिचूलो खयरिंदो तत्थ संपत्तो॥५९॥ सो दट्ट विजयकुमरं सारनभुक्कारभणणपणिहाणं । साहम्मियवच्छल्लंमि उज्जुओ पमुइओं हियए॥३०॥ नमिय जिणं जिणभवणाउ निग्गयं निवमुयं विगयरोगं । काउं खयरो वंदिय देवे पत्तो सठाणमि॥६१।। कुमरोऽवि पाडलिपुरे पचो जा वीसमेइ तरुमूले । तो तत्थ मओ निवई असुओऽकम्हा उ मूलेण ॥६२॥ रजपहाणनरेहिं अहिवासियदिव्यपंचगेणं तो । विजयकुमरोऽभिसित्तो रजे गुरुपुनसंपुन्नो॥६॥ वसविहियदुहृदप्पिट्ठबहुयसामंतपणयपयकमलो । निचं जिणं धुणंतो पवरनमुक्कारनिवहेहि ॥३४॥ ठाणट्ठाणपयटियरहजत्तमहसवं पबंधेण । रजं तिवग्गसारं परिपालइ विजयनरनाहो ॥६५।। इत्तो विजयवलनिवो विजयकुमारस्स दुसहविरहुत्थं। दुक्खभरमणुहवंतो अइविरसे वासरे खिवइ ॥६६॥ अह खाससासजरपमुहउग्गरोगेहिं परिगंयसरीरो। निहणं पत्तो पउमो किजंतुवयारनिव- || होऽवि ॥६७॥ तो गरुअदुक्खभरनिम्मरेण अंतेउरेण सो राया। वाहजलाविलनयणो मयकिंचं काउ पउमस्त ।। ६८॥ भणइ सचिवे अथक्के इक्को कत्थवि सुओ पउत्थो मे। बीओ पुणो अकाले कालमकासी हहा किहऽहो ॥६९।। अह बिति मंतिपवरा देहकिलेसं च काहाणि च । देव! परिदेविएणं मुत्तु न अनं किमवि ताणं ॥७०॥ उप्पायविगमधुवभावपारेगयं सयलवत्थुवित्थारं । खगदिट्ठनस्वं सामिाता किमिह सोएण ॥७१।। किंच विजओ कुमारोरजं पालेइ कुसुमनयरंमि। इय तत्तो आगयबहुजणेण णे सयलमक्खायं 0 ॥७२।। इय सोउ अप्पसोओ राया सुयमरणदुक्खतविआए । सोहग्गसुंदरीए पासे अणुसासिउं पत्तो ॥७३॥ सुअमरणवजनअरि ॥२०६॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy