SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ नमस्कारे विजयनृपः यी- धर्म संघा-- चारविधी ॥२०॥ MAR सिहरुत्तुंग अट्ठावयचेझ्यसरित्थं ॥४७॥ डसंतधूवमहमहसमंतअगुल्मघमतगंधई। कणकणिरकिकिणिजालमहरघणराक्रमणीयं २८|| सकावयारनामं चउबीसजिणालयं जिणिदगिह । दटुं पहिङ्कचित्तो पविलिय विहिणा तहि कुमरो॥४९|| ठाउं उचिय. पएसे आसायणमीरु अत्यजुत्तेहि । सारनमुस्कारेहिं इय थोउ जिणे समाढत्तो॥५०|| तथाहि-"नंद्यासाभिमतः सरेश्वरनतः संसार. पारं गतः, क्रोधाद्यैरजितं स्तुवेऽहमजितं त्रैलोक्यसंपूजितम् । सेनाकुक्षिभवः पुनातु विभवः श्रीसंभवः शंभवः, पायान्मामभिनन्दनः सुवदनः स्वामी जनानंदनः ॥५१॥ लोकेशः मुमतिस्तनोतु नमति श्रेयःश्रियं सन्मतिर्दभद्रोः कलभं मदेभशरभ प्रस्तौमि पद्मप्रभम् । | श्रीपृथ्वीतनपं सुपार्श्वमभयं वंदे विलीनामय, श्रेयस्तस्य न दुर्लभं शशिनिभं यः स्तौति चंद्रप्रभम् ॥५२|| चोधि नः सुविधे विधेहि सुविधे कर्मद्रुमौषम्रजे(प्र),जीयादवुजकोमलकमतलः श्रीमान् जिनः शीतलः । श्रीश्रेयांस ! जय स्फुरद्गुणचयः श्रेयःश्रियामाश्रयः, संपूज्यो जगतां श्रियं वितनुतां श्रीवासुपूज्यः सताम् ॥५३॥ मोक्षं वो विमलो ददातु विमलो मोहाबुवाहानिलोऽन्तोऽनंतगुणः सदा गतरणः कुर्यात् क्षयं कर्मणः।धर्मो मेविपदं जवाछियपदं दद्यात्सुखैकास्पदं,शांतिस्तीर्थपतिः करोत्विभगतिः शांति कृता| पक्षतिः॥५४॥ कुंथुर्मेघरवो भवादवतु वो मानेमकंठीरवो, भक्क्यानम्रनरामरं जिनवरं प्रासमरं नौम्यरम् । श्रीमल्लेखनतक्रमोज्झिततमो मल्छेस्तु तुम्यं नमो, विश्वाच्या भवतः स पातु भवतः श्रीसुव्रतः सुम्रतः ॥५५॥ लोभामोजतमेश्वरोपम! नमे धर्मे पियं घेहि मे, वंदेऽहं पृषगामिनं प्रशमिनं श्रीनेमिनं खामिनम् । श्रीमत्पार्श्वजिनं स्तुवेऽस्तजिनं दंताक्षदुर्वाजिनं,नौमि श्रीत्रिशलांगजे गवरुज मायालताया गजम् ॥५६॥ दुरापास्वसमस्तनल्मष(कुत्सन)तमावीताखिलांतारजावामोल्लसविनाशमूतसुमहान् (लासशोमनमहा) मृद्वग्रिमौकावलम् । स्फुर्जद्भावपभाभिरामनयनिर्दग्धाशुभैधावरं, गातां मुक्तिपदप्रदं जिनाषा पदं प्रसादं मम ।।२७॥ एक MBERamNERIFamily - ॥२०५॥ -
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy