________________
श्रीदे० चैत्य० श्री
धर्म० संघा चारविधौ ॥२०४॥
एसो पत्थावो राहावेहोत्रमो य पुनेहिं । जो न तरह साहेउं ता देवि ! समुअया होसु ॥ ३१ ॥ इयं भणिए रमा आहवित्तु सोहग्गसुंदरि देविं । ठविय तदंके विजयं नियपुत्तं तह खमावेउं ॥ ३२ ॥ खामेवि सयलसंघ पूयं कारेवि जिणवरगिहेसु । अणसणविहाणओ तियलसुंदरी सग्गमणुपत्ता ॥ ३३ ॥ निम्मलकलाकलावो कलानिहीविव कमेण विजओऽवि । निरुवमसुंदरिमरूत्रउन्दणं जुळवणं पत्ती ||३४|| अह पिउआणाअकरणपरायणं कालसेणपल्लिवई । निवडणुनाओ चउरंगबलजुओ गंतु तप्पलि ||३५|| दिग्यऊि पिउआणकरणपवणं ठवेवि तत्थेव । पत्तो विजओ सपुरे भंभाए वज्जमाणीए ॥ ३६ ॥ तो तुद्वेण निवेणं जुनरायपर्यमि सवियं विजयं । दहूण मणे सोहग्गसुंदरी चिंतए एवं ||३७|| इह एयंमि जियंते न भावि मह नंदणस्स नणु रज्जं । इय चिंतिया | से कम्मणं दुस ||३८|| वो तस्स जायभंगं विदुरमसारं पणदूरूवबलं । तयणु घणसोगभरिओ कुमरो इय चिंतिउं लग्गो ॥३९॥ रे जीव ! मा विसूरसु दुट्ठाण पुराकडाण कम्माणं । न हु अनुभवणेण विशाऽवि विलए निच्द्धियं मुखो ॥४०॥ जह संपत्तीइ मणं तहा विवसीह जाण परितुलं । तेश्चिय धीरा ते चैत्र पंडिया तेबिय गरिडा ॥४१॥ एत सुही भुवणेवि कोऽवि मने न विज्जए नूनं । ता जीव ! मा विहिनसु मणयंपि ममि संनादं ॥४२॥ जड़ चकिणोऽवि रहिणोऽवि अहब हलिणोऽवि अमरपहुणोऽवि । पायंति कम्मवसओ आवमिपराण का गणणा ||४३ ॥ केवलमित्थावत्थाणमणुचिचं गरुयरोगविदुरम्स । सहर्षसुकीलियाणवि उन्वेयं मह जणं ॥४४॥ जादि देते मेन यागई कोई । इह पुण दुज्जणकर अंगुलीण को दत्तिणं सहिही ? || ४५|| एवं चिंतिय सणिये वणिर्य निगओ एमदिसिहुनं ॥ ४६ ॥ मसो पत्तो पत्तालयानि त्रनिम्
स्वणी
परिव । हिमगिरि
नमस्कारे विजयनृपः
॥२०४॥