________________
बीदे०
प्रणाम सुरेन्द्रदत्त
चैत्य श्री धर्म संघाचारविधी ॥२०॥
-
-
अकयाहारो तयं महद्धाणं । लंधित्तु दिणदुगेणं मलयपुरे कहवि सो पचो॥६२॥ तत्थुजाणे सिरिरिसहनाहपडिमं पहिड्तुट्ठमणो उप्फुल्लवयणनयणो पणमद पंचंगपणिवायं ॥ ६शा तम्भत्तिरंजियमणो गोमुहजस्खो भवितु पञ्चरखो । वरसु वरंति भणेई तहवि अणीहस्स तेण तओ। (प्रत्यन्तरे-चिंतइ सीहो वरेणं किं ॥६॥ जंन रसाइ ठियं मे तह दुलह लद्धमिहि लद्धा जिणपयवंदणमसमं अहरियचिंतामणाइगणं ॥६५॥ भणियंच-एकाविजासमत्था जिणभत्तीदुग्गइं निवारेउं। दुलहाईलहावेउं|
आसिदि परंपरसुहाई।६६)॥६॥ विसमे पलायमाणो सोजोगी निवडिओ मओ तइया। कोडिवेहरसतुंबमाणिउं अप्पियं तस्स ॥६५|| कविचावलावहरियं सम्मप्पियं तंपि रयणनियरं तं । नेऊण पारिभद्दे गामे मुक्को स जखेण ॥६६॥ तत्थय परं पसिद्धि पत्तो वित्थरियविहवसंभारो । मज्झिमगुणेहिं जुत्तो जिणवंदणपूयणुज्जुत्तो॥१७॥ सो मरिउं तुह पुत्तो सुरिंददत्तो इमो इई जाओ । जिणनमणपहावेणं पत्तो एयारिति रिद्धिं ॥६८॥ इय मुणिवयणं सुचा पुरभवं सुमरि नमिय गुरुणो। जिणनमणsमिग्गहजुयं गिहिधम्म गिण्हए कुमरो ॥६९|| पिउदिनरअभारो सुइरं परिपालिऊण गिहिधम्मं । पडिवनसमणभावो जाओ अमरो महासुक्के ॥७०॥ तो सचट्ठभवेसुं अमरनरगएसु सुहमणुहवेउं । जीवो मरिंददत्तस्स पाविही अक्खयं ठाणं ।।७१।। इत्यवधार्य कुकार्यनिवृत्तं, क्षितिपतिसमरसिंहसुतवृत्तम् । भव्या पंचांगप्रणिपातं, कुरुत जिनेभ्यः कृतसुखजातम् ॥७२॥ इति सुरेन्द्रदत्तकुमारवृत्तं ।। इति भषितं प्रणिपात इति षष्ठं द्वारं, संप्रति नमस्कार इति सप्तमं द्वारं गायोचरार्धेनाह
सुमहत्थनमुकारा हग दुग तिग आव अट्ठसयं ॥२५॥ 'सुमहार्थाः' शोमनो वैराग्यादिजनको महाँथ श्लेषोपमारूपकक्रियागुप्तकयमकानुप्रासविरोधालंकारादिगोचरो-विचित्रोऽति-
२०१॥