________________
श्रीदे० चैत्य० श्री
धर्म० संघाचारविधौ ॥१९७॥
-योगत एकांगादिभेदात्, यदुक्तं - एकांगः शिरसो नामे, स द्वयंगः करयोर्द्वयोः । त्रयाणां नमने त्र्यंगः, करयोः शिरसस्तथा ॥ १ ॥ चतुर्णां करयोजन्योर्नमने चतुरंगकः । शिरसः करयोर्जान्योः, पंचांगः पंचमो मतः ॥ २ ॥ सुरेन्द्रदत्तकुमारकथा चैवम्अस्थिह नयरी महरा महुरालवणप्पमोयलोयजुया । नयवंतपढमलीहो तत्थ नरिंदो समरसीहो ॥ १ ॥ तस् य ललिया दइया सुरिन्ददत्तो सुओ स अन्नदिणे । कीलाकए समित्तो पत्तो कुसुमागरुजणे ||२|| सेसं व खमाहारं हारं सारं व मुचिरमणीए । तत्थ बहुसिस्ससहियं पिच्छे गुणंधरायरियं ॥ ३ ॥ असरिसहरिसुक्करिसो कुमरो पणमेइ तस्स पयकमलं । जलभार| भरियजलहरगिराइ कहई गुरू धम्मं ||४|| "पंचांगचंगमतिरंगभरेण भन्यो, यो वंदते जिनपति विगतप्रमादः । तेनेऽत्र तेन वतुघावलये यशः खं दौर्गत्यदुःखतरुखंडमखंडि शीघ्रम् ॥ ५ ॥ तं प्राज्यराज्यकमला कमलीकरोति, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः । तस्येन्दुकाशकुमुमोज्ज्वलपुण्यराशेरद्वैतसौख्यपदवी न दवीयसी स्यात् ॥ ६ ॥ (प्रत्यन्तरे- पंचांगभंगमतिरंगभरं नमेयो, निःसंगिनं जिनमनंगजितं समंतात् । स स्यादिह त्रिजगताऽपि सदा नमस्यस्तं प्राज्यराज्यकमला कलयत्यवश्यम् ॥ १ ॥ दौर्गत्यदुःखतरुखंडमखंडि तेन, तस्मै सदा स्पृहयति त्रिदशासुरश्रीः । तसाद् द्रुतं द्रवति रौद्रदरिद्रमुद्रा, तस्य प्रकर्षपदवी न दवीयसी | स्यात् ||२|| ) एवं निसम्म कुमरो पंचगं मे जिणेसरो निच्चं । नमियो इय गिण्हिय अभिग्गहं जाइ सहाणे ||७|| कइयावि समर| सीहो अध्येयमंडलियमंडियत्थाणो । जा चिट्ठद्द कुमरजुओ ता भणिओ वित्तिणा एवं ||८|| देव! कुसत्थलपुरपहुहरिवाहणनिवइणो पहाणनरो । पहुदंसणं समीहह बारे को तस्स आएसो १ ||९|| लहु मुंचसुचि रमा बुते सो तेण तत्थ आणीओ। नमिय | नियं उबविट्टो हिट्ठो विन्नवह वयणमिणं ||१०|| देवऽभ्छ सामिणो सिरिहरिब्राहणनित्रणोऽ घ्याओ । रयणवईपमुहाओ उडण
प्रणामे
सुरेन्द्रदच
कथा
॥ १९७॥