SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य०श्रीधर्म० संघा चारषिधो ॥१९६॥ सामियं सुतं मुणंति गीया उ परमत्थं ॥ ३४ ॥ संमयवियारिऊनं सओ य परओ य समयसुताई। जो पत्रयणं विगोवह सो | नेओ दीहसंसारी ||३५|| दुसमदोसा जीवो जं वा तं वा मिसंतरं पप्य । चहय बहुं करणिअं थोवं पडिवअइ सुहेण ॥३६॥ इक्कं न कुणड मूढो सुयमुद्दिसिउं नियकुबोहंमि । जणमन्नंषि पवन एवं नीयं महापायें ||३८|| उप्पनसंसया जे सम्मं पुच्छंति नेत्र गीयत्थे । चुकंति सुद्धमग्गा ते पल्लवगाहिपंडिचा ॥ ३९ ॥ बहुभेया पुण एसा भणियति बहुसुएहिं पुरिसेहि । संयुनमचायतो या कोई | साचि ॥३९॥ इत्यभिहितं त्रिधा वंदनेति पंचमं द्वारं तत्र जघन्या बंदना प्रणिपातनमस्कारेत्युक्तं, अवस्वावत्यपियातस्वरूपाभिधित्सया पहुं द्वारं गाथापूर्वार्द्धनाह पणिवाओ पंचगो दो जाणू करदुगुत्तमं च । अथवा प्राकू 'अंजलिबंधो१ तिरसो णमणे२ पंसंगओ इय तिपणामा' इति जघन्यादिभेदेन प्रणामत्रयमुक्तं तत्र तृतीयः प्रणामः किमेकांगादिः पंचप्रकार उत भूस्पृष्टांगपंचकलक्षण इति जिज्ञासायां तद्वत्यर्थमिदमाह, यद्वा ननु लोके अष्टांगप्रणामोऽपि श्रूयते तत् कथं पंचांग एवोत्कृष्ट इत्यारे कार्या जिन्समयप्रसिद्ध सिद्धार्थमेवमभिधीयते - प्रणिपातः-प्रणामः 'पंचांगः पंचांगानि शरीरावयवा नआाणि यत्र स पंचांगप्रणामः समये, सुरेन्द्रदत्तकुमारवत्, पंचमिरंगैर्भूमिः स्पर्शनीयेत्यर्थः । तथा चोक्तमाचाराचूर्णो- "कदं नमंति१, सिरपंचमेण कारणं"ति, कानि तानीत्याह-द्वे जानुनी - अष्ठीवती करद्रिक -इस्ववलद्वयं उपमांगं चमस्तकं चेति एतेन सिद्धान्ताप्रसिद्धत्वादित्वादष्टांगो न्यषेधि, उक्तं च भाध्ये - "अने अवयारं भणति अहंगमेव पणिवायं । सो gr सुए न दीसह आइनो नय जिणमयमि ॥ १ ॥ (२११)ति, यद्वा प्रणिपातः पंचांग:- पंचप्रकारः शिरःप्रभृत्येकाद्यंग प्रणाम मेदाः ।। १९६ ।।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy