SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ IVA वृहद् विक | यानुक्रमः श्रीदे०स्तुतिचतुष्कसिद्धिःविविधदेवकायोत्सर्गःस्तुतिचतुर्विंशतिः३९५/ नरसुन्दरकथा,काभ्यां नरसुन्दर,सुमतिमन्त्री,चन्द्रसेनेन चैत्यश्री-|| निमिचाटकं (माथा ५३) ४०. | नृपघातकारणं, दिव्यशक्तिप्रश्नः,रात्र्यादिपरावर्तादिकथनं, धर्म० संघामुरस्मरबसिद्धिः श्रीगुप्तिश्रेष्ठीक्रया ४०० चारविधी | विण्यानयन, पवनधारणा, विपदानं, श्मशाने नयनं, विजयायां नलनृपः, महीवरश्रेष्ठी, श्रीगुसस्य व्यसनिता, नरपतिप्रश्नः, मुनिपवनप्रभावः, शशिप्रभाचार्यः, आत्म॥२२॥ सानदान, द्रव्यार्पणं, धीजकरणं, शिरोबहः, मन्त्रेण स्त- सिद्धिः, नृपपश्चात्तापः,क्रमागतात्यागे लोहग्राहकदृष्टान्तः, म्मः, शुद्धयुद्घोषणा, कुशलशुखागमनं,धीजे पाणिदाहा, पूर्वभवाः,अर्जनकुलपुत्रः, शुभंकरश्राद्धः सुधर्मगुरुदेशना, |निमियता, गजपुरे योगिषातः, उलंबनं,पाशत्रुटिः,स्वा- शुभंकरदीक्षा, अर्जुनस्य छगलत्वादि, मुन्युपदेशः, नरन्यायश्रवणं, पूर्वमवपृच्छा, जयपुरे वरुणः षडावश्यकम्- सुन्दरदीक्षा, आगमाराधनं, सर्वार्थसिद्धे लानि, प्रसवपरीत्यं, कीरत्वं, पुण्डरीकगिरिमहिमा, कायोत्सर्गदोषाः (व्यवस्था च) (गाथा ५६) (अनुजयकल्पः) श्रीगुप्तकता प्रशंसा, निमिचशुद्धथुपदेशः, | रामनागदत्तकथा, शीलंध्रशैले गमनं, महाबलकायोत्सर्गः, नगरे नयनं, अमिमवोत्सर्गः, कीरसुरागमनं, विमलबोध. सापराभवः, कायोत्सर्गमेदाः, कायोत्सर्गफलं, साकेते दीक्षा इयोविंदेहेषु मोक्षः, चन्द्रावतंसकः, प्रदीपाभिग्रहः, देवत्वं, दीवामहिमा, अहेतुद्वादशकं, (गाथा ५४) उत्तरकरणावर्षः,मुदर्शनकथा ४०९ मिमवकायोत्सर्गकरणं, नागदचस्य प्रमादः, देवी, जयजाकारसोडकं (गाथा ५५) ४१३ | विजयौ, अनन्तकेवली, जयस्य दीक्षा, कायोत्सर्गप्रमाणं ४२३ ailil॥२२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy