SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य०श्री संघा चारविधौ ॥ २१ ॥ मनोरमा पत्नी, कपिलाया रक्षा, अभयोपहासः, रमणप्रति - ज्ञां, अन्तःपुरे आनयनं, अक्षोभः पूत्कारः, वध्याज्ञा, मनोरमाकायोत्सर्गः, शूलायाः स्वर्णकमलता, नृपक्षामणं, अभयाया मरणं, कुसुमपुरे पण्डिता, देवदत्तागृहे प्रवेशनं, अक्षोभः, व्यन्तर्युपद्रवः, केवलं, ३७५ नामादिमिश्रतुर्विधा जिनाः, गाथा (४३-४४) ईश्वरराजकथा, राजकुले ईश्वरराजः, पार्श्वजिनदर्शनं, मूर्च्छा, जातिस्मरणं, दत्तः कुष्ठीः चारणश्रमणोपदेशः, गुणसागरकेवलिपृच्छा, सम्यक्त्वमहिमा, कर्माविचलता, कुक्कुट:, ईश्वरजन्मनि बोधिः, रोगापगमः, कुर्कुटेश्वरचैत्यं, सर्वर्ध्या गमनं पूजन, अधिकारस्तवनीयाः, (गाथा ४५-४७) सिद्धप्रतिमापूजासिद्धिः मरुदेवाप्रबन्धः, पुरिमताले केवलं, चक्री, गमनं, मरुदेवा सिद्धि:, देवपूजा, प्रभुदेशना, पुण्डरीकादीनां दीक्षादिः, अष्टापदे मोक्षः, चितामूर्तिस्तूपकरणं, द्रव्यार्हदादिवन्दनं, उज्जयन्तगाथा पाठसिद्धिः, चत्तारिअट्ठप्रकरणं, सुरप्रशंसादि, औचित्यसिद्धिः मथुराक्षपककथा, कुसुमपुरे दृढरथः, अनित्यताज्ञानं, दीक्षा, मथुरायामागमः, देवीप्रार्थना, सुमेरुवन्दनेच्छा, स्तूपविनिर्माणं, सुदर्शनक्षपकः, प्रार्थना, अनुचितज्ञता, स्तूपविवादः, श्वेतपताका, शासनजयः, अधिकारेषु प्रमाणनिर्देशः, वैयावृत्य सूत्रस्य पाठनैयत्यं, | देवसाक्षिता, आचरणानिषेधे जिनाशातना, उज्जयन्तादीनां श्रुतमतत्वं ( गाथा ४९) ३७८ | शक्रस्तवान्ते द्रव्याईद्वंदनं, ३७९ जीतसिद्धिः ३८६ आचरणावहुमान:, (गाथा ५० ) ३९१ ३९१ ३९२ -३९३ बृहद् विषयानुक्रमः ॥ २१ ॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy