________________
श्रीदे० चैत्व० श्री - धर्म० संघा - चारविधौ
॥ २३ ॥
ध्येयस्यानियमः, शशिनृपकथा, सिद्धपुरे सुरप्रभः, शशिकुमारः, बहुरूपो वराहः, मुनेर्गृहिधर्मग्रहणं, सुनिदेशना, (कायोत्सर्गमानफले) उदितोदयः, श्रीकान्ता, धर्मरुचि - याच्या ससैन्यस्यागमः, नृपभावना, अभिमनकायोत्सर्गः, वैश्रमणागमः, पीडानिषेधनं, ससैन्यपरावृतिः, सुरप्रभस्य निर्वासनं, तापसदीक्षा, व्यन्तरः, लीनं दृष्ट्वाऽनुमोदनं स्तोत्रस्वरूपं (माथा ५८) विजयकुमारकथा, चक्रपुर्यां वलभद्रः, श्रीगुप्तः कृपणः, विजयः सुतः, निधिखननं, जीर्णोद्वारचिन्ता, जयन्त्यां भूतिलः, श्रीपतिव्यन्तरपराभवः, राज्ञे निवेदनं, राजनिघ्यविष्ठायकाः, शान्तिजिन चैत्योद्धारः, चौररक्षा, युगन्धरयोगी अदृश्यांजनं, शान्तिस्तुतिः ( अन्त्येयुग्मं ) स्त्रचरित्रनिवेदनं, शान्ति चैत्योद्धारः, दशग्रामार्पणं, चारुतो दीवा, मिथुनरागाद्भूतता, स्वयंभूदत्तः, निर्वासनं, काम
रूपे योगित्वं कथननिषेधः, दीक्षा, शासनदर्शनात् प्रतीतिः, स्वयंभूदत्तोपदेशः, नृपस्य देशविरतिः, ग्रामदशकार्पणं, सम्मेते मोक्षः, विजयः सौधर्मे चैत्यवन्दनसप्तकं (गाथा ५९ ) चैत्यवन्दनस्यावश्यकता चैत्यावंदने प्रायश्चित्तं
४३५
४३५
४३५
४३६
४२८ | गृहिचैत्यवंदनसंख्या ( गाथा ६० ) चैत्यवंदनत्रयनियमः, कान्तिश्रीकथा, शत्रुञ्जयवर्णनं, पुण्डरीकस्वाम्यागमः, सपुत्रिकायाः स्त्रिया आगमः, दुष्कृतप्रश्नः, धनावहः श्रेष्ठो, चंद्रश्रीमित्रश्रियौ, मर्यादाम पतिशिक्षा, कार्मणं, दौर्भाग्यार्जनं, कान्तिश्रीपुत्रीत्वं, पुत्रीदुःखं, पाशनिवारणं, प्रव्रज्याऽनशनाभिलाषः, व्यन्तरस्थितिपृच्छा, निर्धनो घनः दीक्षा, रोषादयो दुर्गुणाः, विनयफलं, युगपत्संलेखनाऽनने, व्यन्तरत्वं पचाचापः, वैयावृत्यं, पुण्ड
बृहद् विषयानुक्रमः
॥ २३ ॥