________________
श्रीदे.
चैत्यश्रीधर्म संघाचारविधौ ॥१९॥
| अस्संखकोडिलक्खा सिद्धा सबट्ठगावि ठविय तओ। गिहियचरणा देविंदवंदिया सिवपयं पत्ता ॥ ११० ।" किंबहुणा नणु
भरवसारकथा इमिणा गिरिणा सुरअसुरखयरनिलएण । सयलेवि महीवलए अन्नो तल्लो गिरी नस्थि ॥१११॥" इति मित्रवचः श्रुत्वा, राजा विसितमानसः। तत्रारोहद् गिरौ भक्तिभारस्फारपरिच्छदः॥११२॥ प्रविश्य विधिना चेत्ये, स्नपयित्वा प्रपूज्य च । चतुर्विंशतितीर्थेशानिति स्तोतुं प्रचक्रमे ।।११३॥ "श्रीनामिमरुदेवांगप्रभवं कनकत्विपम् । वृषांक वृपमं बंदे, पंवचापशतीमितम् ॥११४।। गजांको रुक्मरक्साचतुर्धशतोन्नतः। श्रिये स्वादजितखामी, विजयाजितशत्रुभूः ॥११५ ॥ चतुश्चापशतोत्तुंगं, हेमाभं वाहवाहनम् । जितारिराजसेनांगसंभवं शंभवं स्तुवे ॥११६।। निष्कत्विपं प्लवंगांक, सिद्धार्थसंबराउंगजम् । सार्वत्रिशतधन्वाङ्गं, सेवेऽहममिनंदनम् ॥११७। कोदंडत्रिशतीमानः, क्रौंचलक्ष्माऽऽर्जुनधुतिः । मुदे सुमतिनाथोऽस्तु, मंगलाघभूपभूः ॥११८।। सार्द्धत्रिशतचापोच, सुसीमाधरनंदनम् । सरोजलक्षितं शोणप्रभं पद्मप्रभ स्तुवे ॥११९।। पृथ्वीप्रतिष्ठसंभृतिदिधन्वशतविग्रहः। सुपार्श्वनाथ ! रोचिः, स्वस्ति स्वस्तिकचिह्न! ते ॥१२०॥ चंद्राभं चंद्रलक्ष्माणं, लक्ष्मणामहसेनजम् । सार्द्धचापशतोच्छ्रायं, नौमि चंद्रप्रभंप्रभुम् ।।१२।। सुग्रीवरामातनयं, मकरांकं हिमच्छविम् । सुविधि विधिना वंदे, धनुःशतसमुच्छ्यम् ॥१२२॥ पायात्रवतिधन्वोच्चः, स्वच्छः श्रीवत्सलांछितः । नंदादृढरथोद्भूतः, शीतलः कनकद्युतिः ।। १२३ ॥ कल्याणकांतिः श्रीविष्णुविष्णुदेवीतनूरुहः । धन्वशीतिमितः पातु, श्रेयांसः खगिलांछनः ॥१२४॥ वसुपूज्यजयामनुर्महिषांकोऽरुणप्रभः। चापसप्ततिदेहोऽव्याद्, वासुपूज्यजिनेश्वरः॥१२५॥ श्रीश्यामाकृतवर्मांगजन्मा पष्टिधनुस्तनुः। शूकरांको हिरण्यामः, शिवाय विमलोऽस्तु मे ॥१२६॥ पंचाशद्धनुरुच्छ्रायः, सुयशःसिंहसेनजः। श्येनांकः स्वर्णवर्णः स्वादनंतोऽनंतसंपदे ॥१२७ ॥ सुव्रताभानुभूः पंचचत्वारिंशद्धनुम्मितः । जातरूपरुचिर्वजचितो.
॥१९