SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ श्रीदे व्याद् धर्मतीर्थकट ॥१२८॥ चत्वारिंशद्धनुदेहो, हेमधामा मृगध्वजः। विश्वसेनाचिरामनुः, श्रीशांतिः शांतयेऽस्तु नः॥१२९।। रित्तसारकबा चैत्यश्री. छागांकः स्वर्णरुक पंचत्रिंशत्कार्मुकमूर्तिमृत् । श्रीकुंथुःश्रेयसे सूरश्रीराझीतनयोऽस्तु मे ॥१३०॥ नंदावतांकित त्रिंशद्धन्वमानं वसुधर्म संघा Fill छविम् । अरनाथं स्तुवे देवीसुदर्शनसमुद्भवम् ॥ १३१ ॥ नीलं कुंभांकितं कुंभप्रभावत्यंगसंभवम् । पंचविंशतिकोदंडमूर्ति मल्लिपारविधी मुपास्महे ॥१३२।। पद्यासुमित्रयोः पुत्रं, धनामं कूर्मलक्षणम् । चापविंशतिमानांग, स्तवीमि मुनिसुव्रतम् ॥१३३॥ प्राविजय४१९२॥ संभूतं, नमि नीलोत्पलांकितम् । शातकोंभप्रभं पंचदशन्वतनुं श्रये ॥१३॥ शंखाको दशचापोवः, समुद्रविजयात्मजः। शिवायास्तु शिवासूनु मिर्नवधनविषिः ।। १३५ ।। नवहस्तत्रपुर्वालतमालदलदीधितिः । वामाश्वसेनभूर्भूत्यै, श्रीपार्थोऽस्तु फणिध्वजः ॥१३६॥ सप्तहस्तमित सिंहलांछन कांचनविषम् । सिद्धार्थत्रिशलामून, श्रीवीरं प्रणिदध्महे ॥१३७॥ एवं स्तुताः स्ववर्णांकमानांबापिदनामभिः। स्युः सदा धर्मकीतिश्रीनायका जिननायकाः ॥१३८॥" पंचांगस्पृष्टभूपृष्ठः, प्रणिपत्य पुनर्जिनान् । ततः चैत्य श्रियं पश्यन् , निर्ययौ नृपतिर्बहिः॥१३९।। गुणमाणिक्यसिंधूनां, बंधूनां भरतेशितुः । स्तूरेषु तत्र सिद्धानामर्चा आनर्च भक्तिभाक् ॥१४०॥ कुतूहलवशोत्तानलोचनः क्षितिपश्च ताम् । यावनिरीक्षमाणोऽस्ति, सर्वतः पर्वतश्रिम् ॥१४१॥ ता केणवि खयरेणं विमाणमारोविक्रग लहु नीओ। वेपडुनागसिरिपुरसामिरयणचूडनिवपासे ॥१४२।। सप्पणयं तेणुतो नरवर कुलदेवयाइ कहिओऽसि । मह रिउकोमलपुरसामिविजयवम्मनिवविजयखमो॥१४३। ता गिण्ह लहु इमा गयणगामिणीपमिह विज अह सोउं । तं साहिय बहुविज इंतं सुद्धो विजयवम्मो ॥१४४॥ अतुच्छलच्छिविच्छडमंडियं छंडिउं गो जं। तं गहिय रयणसारो महिय-1 रिऊ सिरिपुरं पचो ।। १४५ ॥ हिद्वेण रयणचूडेण निवइणा नियसुयं कणयमालं। सिरिसेणनिवंगरुहो विवाहिओ गुरुविभूईए| ॥१९२॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy