________________
श्रीदे
| चैत्यवन्दनामेदाः
चैत्यश्रीधर्म संघाचारविधी ॥१८२॥
सहावि ॥१॥" परिमाव्यभत्र सम्यग् कुप्रहविरहण, यदागमः- जद मुत्ते भणियं तहेव ते जइ विआरणा नस्थि । कि कालिमाणुओगो दिट्ठो दिद्विप्पहाणेहि ॥१॥" रह च सर्वत्राप्यादौ प्रशनपर्यापथिकी प्रतिममितव्याः, दशा नाना-ता गोयमा! अप्पडिताए ईरियारहियाए न कप्पइ पेव किंचि चिददगासज्झायमाणाइफलासायममिकंखुगाण"दशवैकालिकेऽपिद्वितीयचूलिकायां 'अभिक्खणं काउसगणकारी तिसूत्रस्य वृति:--"अभीक्ष्णं गमनागमनादिषु कायोत्सर्गवारी भवेत् , ईर्यापथप्रतिक्रमणम| कृत्वा न किंचिदन्यत् कुर्यात् , तदशुद्धतापचे"रिति भावः, यदि परमोत्कृष्टशब्दवर्जिते यहुश्रुतसामाचारी तां निरंभति, नान्य- | दिति ।। उक्ता सप्रभेदा मध्यमापि वंदना, इयमेव च स्तवप्रणिधानादिपर्यंतोत्कटा भवतीति, उक्तं च वृहदूभाष्ये-"उकोसजहना पुण सचिय सकत्थयाइपज्जंता (१५७) एतदर्थप्रतिपादनायाह
पणदंडथुइचउक्तगथयपणिहाणेहिं उक्कोसत्ति पश्चाई। पंचभिदंडकैः शक्रस्तपादिसुदृष्टिकायोत्सर्गपर्यतैः स्तुतिचतुफेन वंदनानुशास्तिस्तुविरूपचूलिकास्तुतिचतुष्टयेन द्वितीयदंडकादिकायोत्सर्गचतुष्कांतदातव्यस्तवेन जघन्यतोऽपि चतुःश्लोकादिना मानेन 'चउसिलोगाइ, परेणं थो चेव" इति व्यवहारचूर्णिभणनात् द्वितीयशकस्तवांते भणनीयेन, तदादौ भण्यमानस्य नमस्कारतापत्तेः, प्रणिधानैश्च-वक्ष्यमाणस्वरूपैः वंदनांते विधेयैरुत्कृष्टा-संपूर्णा, चैत्यवंदना इत्यत्रापि योज्यं, उक्तं च चैत्यवंदनाचूणौं -"सकत्थयाइदंडगपंचगधुईचउक्तगपणिहाणकरणाओ उक्कोस"त्ति, तथाऽन्यत्र-"सकत्थयाइदंडगपणगथुइचउक्कथुत्तपणिहाणा। संपुन्ना चेइअवंदणा उ हबई जओ भणिअं ॥ १॥ दुब्भिगंधमलस्सावि, तणुरप्पेसऽपहाणिया । उभओ बाउबहो चेव, तेण टुंति न चेहए ।।२।। तिन्नि वा कड्ढई जाव, धुइओ
॥१८२।।