SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीदे चैत्य०श्रीधर्म० संघा चारविधौ ! ॥१८२॥ द्धमेतद्, अभिचारकादौ मंत्रवादे तथेक्षणात् सदौचित्यप्रवृत्या सर्वत्र प्रवर्तितव्यमित्यैदंपर्यमस्य”, एषा ध्रुवं भणनीया, अत्र चतुर्थीचूलिकास्तुत्यंता पंचमदंडकरूपा तृतीया सूत्रस्तुतिः, संपूर्णा चैत्यवंदना, चूर्णिकादावप्येतदंतं व्याख्यायोक्तं यथा सिद्धत्थदंडयविवरणं संमत्तं", तथा पाक्षिकचूर्णो 'विरहपडिवत्तिकाले चिइवंदणमाइणोत्रयारेण अवस्सं अहासंनिहिया देवया संनिहाणंमि भवंति अतो देव सक्खिअं भणियं” इहापि वंदनामध्ये देवाद्युपचारस्तत्कायोत्सर्गस्तुत्यादि विना कोऽन्य इति, पाक्षिकाद्यागमोक्तत्वाद् नियतसुदृष्टिदेवता कायोत्सर्गस्तुत्यादि सिद्धाणबुद्धाणमितिनाम्न्याः तृतीयसूत्रस्तुत्या अंते अवश्यं भणनीयं उक्तानुक्तादिसंग्रहरूपत्वादस्याः सिद्धस्तवापरनान्या सूत्रस्तुतेः, एषैव चैवंसूत्ररूपसुदृष्टिस्मरणाभिधद्वादशमाधिकारांत: पंचमदण्डक उच्यते, भणितं च-" इह ललि| यवित्थराविची वक्रखायमुत्तअणुसारा । सुत्सुत नत्र अहिगारा दु दस इगारस सुताचरणा ||१|| आवश्यकचूर्णिकारादिबहुश्रुतसंमता इत्यर्थः, आह च - " आवस्सयचुण्णीए जं भणियं सेसया जहिच्छाए । तेणं उर्जिताइत्रि अहिगारा सुगमया चैव ।। १ ।" एवात्रता भाष्यांतरोक्त जघन्यादिभेदा मध्यमापि व्याख्याता, यतो बृहद्भाष्ये-उकोसा तिविहावि हु कायद्या सत्तिओ उभयकालं । सेसा पुण छन्भेया चेहयपरिवाडिमाईसु || १ || (१६२ - १६३) भणितं च कल्पभाष्ये- 'निस्सकडमनिस्सकडे ' त्यादि ॥ एवं प्रागुक्त|युक्तया निस्सकडेतिगाथया मध्यमा चैत्यवंदना भणिता दण्डकस्तुतियुगलपाठरूपेति स्थितं, अन्यत्राप्युक्तं - "चिइवंदणं तु नेयं सुत्तत्पुत्र ओगओ समाहीए । अस्खलिआइगुणजु अं दंडगपंचगसमुचरणं ॥ १॥” नैवं चेत् ततोऽन्त्य कायोत्सर्गादिवदादिशक्रस्तवकायोत्सर्गाद्यप्यभणनीयं स्यात्, निस्सकडेत्यादौ अनुक्तत्वात् एवं चान्यत् स्तुतिस्तोत्रप्रणिधानादि सर्वमपि अभणनीयं प्रामोति भवतां चैत्यमध्ये, उक्तयुक्तेरेव, उक्तं च- "जइ इतिअमिचं चित्र चिह्नवंइणमणुमयं सुए हुतं । ..थुइधुवाइपत्रिची निरत्थिआ हुआ चैत्यवन्दनाभेदाः ॥१८१ ॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy