SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्द. नाभेदाः श्रीदे चैत्य० श्रीधर्म संघाचारविधी ॥१८॥ स्तुतिर सम्यग्दृष्टिदेवतास्तुति३रूपनियतद्वितीयतृतीयचतुर्थीचूलिकास्तुतित्रयसहिता सर्वचैत्येषु दातव्या इत्यर्थः, एताश्च तिखः प्रथमाधुवचूलिकास्तुतिसहिताश्चतस्रः चूलिकास्तुतयो भवंति, ताश्चतस्रोऽपि ध्रुवावस्तुतिभेदेन द्विधा भवतः, ते च युगलशन्देनोच्यते इति स्तुतियुगलं स्तुतिचतुष्टयमुक्तं, तथा तुलादंडवत् मध्यग्रहणादायंतयोरपि ग्रह्णमिति न्यायात् इह यथाऽऽदौ शक्रस्तवचैत्यदंडककायोत्सर्गादि नियत भण्यते तथा अंतेऽपि चतुर्थकायोत्सर्गस्तुत्यंते शकस्तवादि ध्रुवं भणनीय, करणविधौ तथाऽऽयातत्वात् , उक्तं च पंचवस्तुके-"सेमिह वामपासे ठवित्तु तो चेइए य बंदति । साहहि समं गुरवो थुइवुड्ढी अप्पणा चेव ॥१॥"आचार्या एवं लंदपाठाभ्यां वर्षमाना स्तुतीर्ददति 'बंदिय पुणुट्टिआणं गुरूण तो चंदणं समं दाउं। सेहो भणई इलाकारणं संदिसावेह ॥२॥" दिना--हितीपत्रणिपातदण्डकारसाने" तथा ललितविस्तरायां चतुर्थकायोत्सर्गसूत्रस्तुती तु सूत्राद्युत वादवश्यमेव मणनीये. तथाच ललितविस्तायां उतम्-"केचिचन्या अपि पटति,न व तत्र निया इति न तव्याख्यान क्रिये"ति, असमर्थः-अन्या अपीति उतालुकादिसंबदसलेमात्र पंचमहण्डके स्थानत्वात् तनपाठेमिसूत्रसंघानादिदोपानापते न च तत्र नियम एका द्वे तिस्र इत्यादि,क्षेत्रकालाद्यपेक्षया कापि तीर्थ कासांचित् पाठादित्यनियतत्वात् तद्व्याख्यानाभाव एव, एतावता यदत्र व्याख्यातं तनियमेन भणनीयमिति प्रतिपादित, व्याख्यातं प्रसिद्धाधिकृततीर्येशस्तुतिस्त सूत्रतया नियमभणनीयत्वेन वेयावञ्चगराणमित्यादिचतुर्थकायोत्सर्गसूत्रस्तुत्यादि वत्र, यथा-एवमेतत् सिद्धाणं युद्वाणं पठित्वा उपचितपुण्यसंभारा उचितेषूपयोगफलमेत. दिति ज्ञापनार्थ पठंति वेयावञ्चगराणमित्यादि, कायोत्सर्गविस्तरः पूर्ववत् ,स्तुतिश्च, नवरमेषां वैयावृत्यकराणां तथा तद्भाववृद्धेरित्युक्तं प्रयोजन, प्रशंसितः प्रस्तुतकार्याय प्रोत्सहत इति प्रसिद्धमेवेत्यर्थः,तदपरिज्ञानेऽप्यस्मात् तच्छुभसिद्धाविदमेव च सूत्रं ज्ञापकं,न चासि ॥१८॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy