SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दनाभेदाः 'इअ अप्पपरे उभए अणुसद्विथुइत्ति एगडे'ति निशीषभाष्यवचनात्तु चतुर्थी पूलिकास्तुतिरनुशास्तिरूपत्वाद् द्वितीया चूलिका-1 श्रीदे. चैत्य श्री स्तुतिरुच्यते इति, वंदनास्तुत्यनुशास्तिस्तुतिरूपस्तुतियुगले चूलिकास्तुतिचतुष्टयं भवति, अत एवाधिकारिणोऽपि वंदनीयस्तरधर्म संघानीयभेदाद्विधोक्ताः, अथवैका स्तुतिः चैत्यवंदनादंडककायोत्सर्गानंतरमन्यान्याधिकृततीर्थकृद्विषयतया अन्यान्यपरावर्तनेनाचारविधी नियतगोचरत्वात् आद्या चूलिकास्तुतिरध्रुवा, द्वितीयाद्यास्तु तिस चूलिकास्तुतयः सर्वचैत्येषु सर्ववंदनाकर्वनिः ध्रुवभणनीयाः ॥१७९।। लोगस्स १ पुक्खरवर २ सिद्धाणं बुद्धाणमित्याद्यपदामिधाननामस्तुतिश्रुतस्तुतिरसिद्धस्तुतिश्रूपदंडकायकायोत्सर्गानंतरं दीयमाना सकलार्हत्स्तुति १ प्रवचनस्तुति २ प्रवचनभक्तदेवतास्तुतिरूपा नियतगोचरत्वात् ध्रुवचूलिकाः, एताश्च तिस्रोऽपि ध्रुवत्वसाम्यादेका द्वितीया ध्रुवा चूलिका स्तुतिगण्यते, एवं ध्रुवाध्रुवरूपचूलिकास्तुतियुगले चूलिकास्तुतिचतुष्टयं भवति, ततो दण्डकाः पंच स्तुतियुगलं च-पूर्वोक्तनीत्या स्तुतिचतुष्टयरूपं यस्यां अभ्रादित्वादप्रत्यये दण्डस्तुतियुगलामध्यमा चैत्यवंदना। "वंदित्वा द्वितीयप्रणिपाददंडकावसाने" इति पंचवस्तुकोक्तविधिवचनादंते द्वितीयशक्रस्तवपाठे द्वितीयशकस्तवांता स्तवप्रणिधानादिरहिता, एकवारवंदना वंदित्वा इत्यर्थः, उक्तं च-"दंडपंचगथुइजुयलपाढओ मज्झिमुकोसा" एतच-"निस्सकडमनिस्सकडे वावि चेइए सबहिं थुई तिन्नि"त्ति कल्पनियुक्तिमणितत्वाद् व्याख्यातं, यतः थुई तिन्नित्ति कोऽर्थः१-सकत्थयाइयं चेइयवंदणमित्यागमवचनात् शक्रस्तवादिचैत्यदंडककायोत्सर्गानंतरमधिकृतजिनाश्रिताधुवाद्यचूलिकास्तुतिदानेन प्रस्तुतदेवगृहस्थिताऽ. तां चैत्यवंदनं विधाय पश्चादशेपजिनादिवंदनाद्यर्थ लोगस्सुज्जोय१ पुक्लरवर२ सिद्धाण बुद्धाणमिति दंडकत्रयरूपाः स्वस्वकायोत्सर्गान्तास्तिस्रः सूत्रस्तुतयः 'उस्सग्गे पारियम्मि धुई ति नियुक्तिवचनात् तत्कायोत्सर्गानंतरं दातव्यसर्व जिनस्तुतिश्सिद्धांत HTTARATTRITISHMIRMEHARITAMINAINITAHARume HRTAINMETICHHAUMNPURELPAPER SANSAR ॥१७९॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy