________________
चैत्यवन्दनाभेदाः
'इअ अप्पपरे उभए अणुसद्विथुइत्ति एगडे'ति निशीषभाष्यवचनात्तु चतुर्थी पूलिकास्तुतिरनुशास्तिरूपत्वाद् द्वितीया चूलिका-1 श्रीदे. चैत्य श्री
स्तुतिरुच्यते इति, वंदनास्तुत्यनुशास्तिस्तुतिरूपस्तुतियुगले चूलिकास्तुतिचतुष्टयं भवति, अत एवाधिकारिणोऽपि वंदनीयस्तरधर्म संघानीयभेदाद्विधोक्ताः, अथवैका स्तुतिः चैत्यवंदनादंडककायोत्सर्गानंतरमन्यान्याधिकृततीर्थकृद्विषयतया अन्यान्यपरावर्तनेनाचारविधी नियतगोचरत्वात् आद्या चूलिकास्तुतिरध्रुवा, द्वितीयाद्यास्तु तिस चूलिकास्तुतयः सर्वचैत्येषु सर्ववंदनाकर्वनिः ध्रुवभणनीयाः ॥१७९।। लोगस्स १ पुक्खरवर २ सिद्धाणं बुद्धाणमित्याद्यपदामिधाननामस्तुतिश्रुतस्तुतिरसिद्धस्तुतिश्रूपदंडकायकायोत्सर्गानंतरं
दीयमाना सकलार्हत्स्तुति १ प्रवचनस्तुति २ प्रवचनभक्तदेवतास्तुतिरूपा नियतगोचरत्वात् ध्रुवचूलिकाः, एताश्च तिस्रोऽपि ध्रुवत्वसाम्यादेका द्वितीया ध्रुवा चूलिका स्तुतिगण्यते, एवं ध्रुवाध्रुवरूपचूलिकास्तुतियुगले चूलिकास्तुतिचतुष्टयं भवति, ततो दण्डकाः पंच स्तुतियुगलं च-पूर्वोक्तनीत्या स्तुतिचतुष्टयरूपं यस्यां अभ्रादित्वादप्रत्यये दण्डस्तुतियुगलामध्यमा चैत्यवंदना। "वंदित्वा द्वितीयप्रणिपाददंडकावसाने" इति पंचवस्तुकोक्तविधिवचनादंते द्वितीयशक्रस्तवपाठे द्वितीयशकस्तवांता स्तवप्रणिधानादिरहिता, एकवारवंदना वंदित्वा इत्यर्थः, उक्तं च-"दंडपंचगथुइजुयलपाढओ मज्झिमुकोसा" एतच-"निस्सकडमनिस्सकडे वावि चेइए सबहिं थुई तिन्नि"त्ति कल्पनियुक्तिमणितत्वाद् व्याख्यातं, यतः थुई तिन्नित्ति कोऽर्थः१-सकत्थयाइयं चेइयवंदणमित्यागमवचनात् शक्रस्तवादिचैत्यदंडककायोत्सर्गानंतरमधिकृतजिनाश्रिताधुवाद्यचूलिकास्तुतिदानेन प्रस्तुतदेवगृहस्थिताऽ.
तां चैत्यवंदनं विधाय पश्चादशेपजिनादिवंदनाद्यर्थ लोगस्सुज्जोय१ पुक्लरवर२ सिद्धाण बुद्धाणमिति दंडकत्रयरूपाः स्वस्वकायोत्सर्गान्तास्तिस्रः सूत्रस्तुतयः 'उस्सग्गे पारियम्मि धुई ति नियुक्तिवचनात् तत्कायोत्सर्गानंतरं दातव्यसर्व जिनस्तुतिश्सिद्धांत
HTTARATTRITISHMIRMEHARITAMINAINITAHARume HRTAINMETICHHAUMNPURELPAPER
SANSAR
॥१७९॥