SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्द| नाभेदा: श्रीदे. दैत्य० श्रीधर्म संघा चारवियौ ॥१८॥ तिसिलोइआ। ताव तत्थ अणुमायं, कारणेणं परेणवि॥ ३ ॥" एतयोर्भावार्थ:-साधवचैत्यगृहे न तिष्ठति, अधवा चैत्यवंदनात्यशक्रस्तवानंतर तिनः स्तुतयः श्लोकायप्रमाणाः प्रणिधानार्थ यावत् कर्ण्यते प्रतिक्रमणानंतर मंगलार्थ स्तुतित्रयपाठवत् तावचैत्यगृहे साधूनामवस्थानमनुज्ञातं, न निष्कारणं परतः, शालिसूरीयभाष्येऽप्युक्तम्-दंडगपंचगथुइजुयलपाढपणिहाणसहिम उक्कोसा । अहव पणिवायदंडग पंचगजुअविहिजुआ वेसा ॥ १॥" प्रथमं मतं चेह उक्तं, तिनि वा कढई जावेत्यादिभावार्थः प्रागुक्त एव, सिद्धादिश्लोकत्रयमात्रांतपाठे तु संपूर्णवंदनाया अभाव एव, प्रथममते श्लोकत्रयपाठानंतरं चैत्यगृहेऽवस्थानाननुगतेन प्रणिधानासद्भावात् , भणितं च आगमे वंदनांते प्रणिधान, यथा 'वंदइ नमसइ'चि सूत्रवृत्तिः-बंदते ताः प्रतिमाश्चैत्यवंदनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेने"ति वंदनांते तिसः स्तुतयोत्र प्रणिधानरूपा ज्ञेयाः, सर्वथा परिभाव्यं अत्र पूर्वापराविरोधेन प्रवचनगांभीर्य मुक्वामिनिवेशमिति, यद्वा पंचदंडकैः द्विरुक्तैरिति गम्यं, स्तुतिचतुष्केण स्तुतियुगलद्वयगतेन | एकैकयुगले वंदनानुशास्तिस्तुतिरूपस्तुतिद्वयद्वयगणनेन युगलद्वये स्तुतिचतुष्टयभावात् , शेष प्राग्वत् , उत्कृष्टा वंदना इति, उक्तं |च-जा धुइयुगलदुगेणं दुगुणियचिइवंदणाइ पुणो । उक्कोसमज्झिमा सा" अथवा पंचदंडकैः शक्रस्तवरूपैः स्तुतिचतुष्केण प्रागु. कनीत्या स्तुतियुगलद्वयेन गतेन, शेष प्राग्वत् , उत्कृष्टा वंदना, भणितं च-"उक्कोसुक्कोसिया य पुण नेया। पणिवायपणगपणिहाणतियगथुचाइ संपुन्ना ॥१॥ सक्कथओय इरिया दुगुणियचिइवंदणाइ वह तिन्नि । सुत्पणिहाणसक्कत्थओ अ इय पंचसकथया ।।२।। एतावता 'तिहा उ वंदणया' इत्याद्यद्वारगततुशन्दसचितं नवविधत्वमप्युक्तं द्रष्टव्यं, उक्तं च बृहदभाष्ये"चिइवंदणा तिभेयां जहनिया मन्झिमा य उक्कोसा। इक्विक्वावि विभेया जहन्नमज्झिामियउक्कोसा ॥शा (१५३) नवकारेण जहबा MARATHMISSISTINATIMIRE ॥१८॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy