________________
चैत्यवन्द| नाभेदा:
श्रीदे. दैत्य० श्रीधर्म संघा चारवियौ ॥१८॥
तिसिलोइआ। ताव तत्थ अणुमायं, कारणेणं परेणवि॥ ३ ॥" एतयोर्भावार्थ:-साधवचैत्यगृहे न तिष्ठति, अधवा चैत्यवंदनात्यशक्रस्तवानंतर तिनः स्तुतयः श्लोकायप्रमाणाः प्रणिधानार्थ यावत् कर्ण्यते प्रतिक्रमणानंतर मंगलार्थ स्तुतित्रयपाठवत् तावचैत्यगृहे साधूनामवस्थानमनुज्ञातं, न निष्कारणं परतः, शालिसूरीयभाष्येऽप्युक्तम्-दंडगपंचगथुइजुयलपाढपणिहाणसहिम उक्कोसा । अहव पणिवायदंडग पंचगजुअविहिजुआ वेसा ॥ १॥" प्रथमं मतं चेह उक्तं, तिनि वा कढई जावेत्यादिभावार्थः प्रागुक्त एव, सिद्धादिश्लोकत्रयमात्रांतपाठे तु संपूर्णवंदनाया अभाव एव, प्रथममते श्लोकत्रयपाठानंतरं चैत्यगृहेऽवस्थानाननुगतेन प्रणिधानासद्भावात् , भणितं च आगमे वंदनांते प्रणिधान, यथा 'वंदइ नमसइ'चि सूत्रवृत्तिः-बंदते ताः प्रतिमाश्चैत्यवंदनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेने"ति वंदनांते तिसः स्तुतयोत्र प्रणिधानरूपा ज्ञेयाः, सर्वथा परिभाव्यं अत्र पूर्वापराविरोधेन प्रवचनगांभीर्य मुक्वामिनिवेशमिति, यद्वा पंचदंडकैः द्विरुक्तैरिति गम्यं, स्तुतिचतुष्केण स्तुतियुगलद्वयगतेन | एकैकयुगले वंदनानुशास्तिस्तुतिरूपस्तुतिद्वयद्वयगणनेन युगलद्वये स्तुतिचतुष्टयभावात् , शेष प्राग्वत् , उत्कृष्टा वंदना इति, उक्तं |च-जा धुइयुगलदुगेणं दुगुणियचिइवंदणाइ पुणो । उक्कोसमज्झिमा सा" अथवा पंचदंडकैः शक्रस्तवरूपैः स्तुतिचतुष्केण प्रागु.
कनीत्या स्तुतियुगलद्वयेन गतेन, शेष प्राग्वत् , उत्कृष्टा वंदना, भणितं च-"उक्कोसुक्कोसिया य पुण नेया। पणिवायपणगपणिहाणतियगथुचाइ संपुन्ना ॥१॥ सक्कथओय इरिया दुगुणियचिइवंदणाइ वह तिन्नि । सुत्पणिहाणसक्कत्थओ अ इय पंचसकथया ।।२।। एतावता 'तिहा उ वंदणया' इत्याद्यद्वारगततुशन्दसचितं नवविधत्वमप्युक्तं द्रष्टव्यं, उक्तं च बृहदभाष्ये"चिइवंदणा तिभेयां जहनिया मन्झिमा य उक्कोसा। इक्विक्वावि विभेया जहन्नमज्झिामियउक्कोसा ॥शा (१५३) नवकारेण जहबा
MARATHMISSISTINATIMIRE
॥१८॥