SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीदे. चैत्यश्रीधर्म० संघाचारविधी ॥१६७॥ सहि ना२ चत्ता३ तीसा४ दसट्ट५ पणदसगंद। दस नवसति९ दु१०एग११+१२ जिणुग्गहं बारसविभेया॥१॥ति,एतावता अमिततेजः चार्धहस्तादारम्य पटिहस्तेभ्यश्चार्वाक गृहचैत्ये चैत्यगृहे वा यथा जिनबिंबस्याशातना न भवति तथा यथासमयमवग्रहपहिःस्थितै-0I कथा रमिततेजःखेचरेश्वरवद् देववंदना कार्या इत्युक्तं भवति । अमिततेजःखेचरेश्वरदृष्टांतश्वायम्----अत्थिद भरहे देयपव्यओ पवरपुरनिहो जो उ । वरराजओ सुखयरो सेणिजुओ देवउलकलिओ ॥ १॥ दाहिणसेढीऍ तहिं रहनेउरचक्कवालपुरमस्थि । जं च दुहाबिहु सुसरणसुसालसुपरिहसुरमणीयं ॥२॥ तत्थरिथ अपरिमियनिययतेयअंतरियतिमिररिउतेओ। नमिरसिरखयरनियरो खेयरराया अमियतेओ॥३॥ जो उ दुहावि सुधम्मो सुकरो सुगओ सुआसओ सुवलो। वरकंतो वरवासो वरचरणयणो पवरचरणो४॥ पोयणपुराहिवस्स उ सिरिविजयनिवस्स तंण परिणीआ। जोइप्पहामिहाणा भइणी रयणीरमणवयणा ॥५॥ सिरिविजयनिवइणा पुण तस्स सुतारा सुतारतारच्छी । भइणी परिणीया इय परुप्परं तेसि पडिबंधो ॥६॥ कइआ सिरिविजयनिवो कीलेउ गओ समं सुताराए । जोइवणं नाम वर्ण ससावयं जं जिणगिहं व ॥७॥ कजलकसिणखुरग्गो मरगयसिंगो सुवनसरिसंगो । अब तेहिं तत्थ चंगो दिवो एगो वरकुरंगो।।दानीलुप्पलदलनयणं तं तरलविलोयणं निएवि निवं । भणइ सुतारा कीलणकए इमं गिण्ड मह नाह! ॥९॥ तनेहमोहिअमई महणत्थं तस्स जा निवो चलिओ। ता जाओ स कुरंगो रंगायरिउब बहुभंगो ॥१०॥ कत्थइ आसन्नगमेण कत्थइ अंतरिअदुमठिएण तओ । कत्थविय गयणगमणेण तेण नीओ निवो दूरं ॥११॥ अह एहि एहि लहुनाह ! अहो अहं कुक्कुडाहिणाडका । अकंदरवं इय सवणदुस्सवं सुणइ सिरिविजो ॥१२॥ तो झत्ति कुरंगच्छीकए कुरंग विमुत्तु सो बलिओ । जं संतेचिय कुसले कुसला लाहं अहिलसंति ॥१३॥ रण्णा पउंजिअंदिट्ठपञ्चयं मंततंतमणिमाई। तीए जायं विहलं ॥१६७॥ - in mamalinumanit PRAMILARSHIPARITTARIUPADHARANIBAHANIANRAISHINILAPANA CARD MINIDIO RameshDI का
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy