________________
श्रीदे०
चेत्य०श्री
धर्म० संघाचारविधौ
॥१६१।।
अस्थिवविदेहे विजय रमणिञ्जए विअडुनगे । सिवमंदिरं पुरवरं कित्तिधरो तत्थ खयरनिवो ॥ १ ॥ तस्स सुओ दमिआरी जाओ देवी अनिलवेगाए । गयवसहकलमतिसु मिणमूइयप डिवासुदेवतो ॥ २ ॥ कइआ सुयस्स रज्जं दाऊणं गंतु अन्नविजयंमि । सिरिसंतिजिणसमीवे कित्तिधरो गिण्हई दिक्खं ||३|| अह नमियखयरनरवरचको चक्काणुगो पसाहेइ । दमिआरी पडिविण्हू तं विजयहुं सवेयहुं ॥ ४ ॥ दमिआरिनिवस्स इओ मयरादेवीइ अन्नया जाया । नामेणं कणगसिरी सकंति|णिजिणि अकणग सिरी ||५|| कड़आ नहसा सहसा नार्यमितं निएवि दमिआरी । अम्भुट्टिय सकारिय तमासणाईहिं पुच्छेई || ६ || मुणि! किं दिट्टमपुत्रं अच्छरिअं कत्थवित्ति भणइ मुणी । निव । सग्गेऽवि असंभवि दिई अजेय तं इकं ||७|| रत्ना कहिंति बुत्ते पुण भणइ मुणी सुभापुरीइ इहं । संति निवा अपराइअअनंत विरिआ महाविरिआ ||८|| ताणगे किअंतं न बच्चरिचिलाइ - चेडीहिं । मणनयणाणंदयरं दिहं से दिसिअणयणफलं ||९|| जह सोहम्मे सको तह विजयमि तमिह भूसको। अच्छरिअभूयवत्थूण भायणं होइ नहु अन्नो || १० || अविय तेणं नट्टेण विणा किं नित्र ! रजाईणावि अवरेण । इअ भणिउं उप्पइउनहसा सहसा गओ स रिसी || ११ || अह दमिआरी दूयं आइमई सुभपुरीइ सो गंतुं । पभणइ ते अपराहअअणतविरिआओ बलविण्हू | १२|| भो इह जमन् वत्थु होइ दमित्रारिणो तयं नृणं । पेसह चेडीरयणाणिमाणि ता रायरायस्स || १३|| "सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः || १४||" इअ आलोइअ अचिरा चेडीओ पेसिमोचि ते हुत्तो । गंतुं दूओ साहइ पडिहरिणो सिद्धमिव करूं || १५ || अह निसि ते बलविण्हू भणिआ पत्रत्तिपमुहविञ्जाहिं । पुवभव साहियामो सिद्धासयमेव भे इहि ||१६|| तो ते जाव सहरिया गोसे पूयंति ताओ विजाओ। तो दमियारिस्स पुणो पत्तो
श्रीदत्ता
कथा
॥ १६२॥