SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ वैव श्री धर्म संघा चारविधौ | ॥१५९॥ मुनिः सुचिरं परिपालितनिरतिचारचारित्रः। निष्ठापिताष्टका स्थानकमपुनर्भवं प्राप ॥ ८६ ॥ विहितयथाविधगृहमेधिधर्मकःचत्यवान्ट श्रीपतिः पुनः श्रेष्ठी । अभ्यगमत् प्रथमदिवं क्रमाद्गमिष्यति ततः स शिवम् ।।८। क्षुद्रोपद्रवविद्रवेहितफलान्याकर्ण्य भूमीभृतः, नदिशा श्रीपेणस जिनानिति प्रणमतः स श्रीपतिथेष्ठिनः। द्विः पंचाभिगमादिशुद्धविधिना श्रीअर्हतां वंदने, सर्वत्राभ्युदयप्रदायिनि जना! यत्नं कुरुध्वं सदा ।।८८॥ इति अभिगमपंचके श्रीषणनरेन्द्रश्रीपतिष्ठिकथा || सिद्धान्तोदधितोऽधिगम्य मुगुरोः श्रुत्वा सदानायतोविच्छिमागसक्रियाक्रमविधेः सम्यक् समासाद्य च । संघाचारविधौ हि चैत्यनमनाख्यायाधिकारेऽर्हतां,चैत्यादिप्रविवेशवर्णनपरः प्रस्ताव आद्यः स्मृतः ॥१॥ इति श्रीदेवेन्द्रसरिशिष्यमहोपाध्यायश्रीधर्मकीर्तिसमुत्कीर्तिते श्रीसमाचारनानि चैत्यवंदनादिविवरणे चैत्यवंदनाभिधानप्रथमाधिकारे चैत्यप्रवेशादिविधिवर्णनो नाम प्रथमः प्रस्तावः समर्थितः ॥ imitemaratirittitmementedinsalnem atumthe ॐनमः प्रावचनिकेभ्यः॥ प्ररूपितमभिगमपंचकमिति द्वितीयं द्वारं, तत्प्ररूपणेन च प्रदर्शितो जिनभुवनादिप्रवेशविधिः, संप्रति चैत्यवंदनाकरणविधिरुच्यते, तत्र यैर्यदिकसंस्कैश्चैत्यवंदना विधेया तत्प्रतिपादनाय तृतीयं 'तिदिसी ति द्वारं गायापूर्वार्द्धनाह वंदति जिणे दाहिणदिसिट्ठिया पुरिस वामदिसि नारी । बंदते-स्तुवंति प्रणमंति च जिनान्-जिनप्रतिमाः दक्षिणदिशि-मूलबिंचदक्षिणदिग्भागस्थिताः पुरुषाः, पुरुषप्रधानत्वात् धर्मस्य, है तथा वामदिशि-मलचिंचवामदिग्भागे स्थिता नार्यो, वंदंते जिनानित्यत्रापि योज्यमिति नैसर्गिको विधिः ।। विधिप्रधानमेव च IT ॥१५९॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy