________________
श्रीदे
| भवतः पुनर्मोक्षः ।। ५१ ॥ आकाशवाचमुचैः श्रुत्वेति स्वपुरगमनशरणोऽसौ । अनमिलपन्नपि विहितोऽस्ति तव रिपुमत्रिसामंतैः । श्रीपतिश्रीAME५२॥ श्रुत्वैवं श्रीपेणः प्रमोदमदमेरो मनसि दध्यौ । श्रीपतिसुचरितरंजितमुपविलसितमिदमवश्यम् ॥५३।। सरभसताडितजय-|
घेणवृत्तम् धर्म संघा भेरिशब्दसंनिहितसकलबलकलितः। अथ निकटमेत्यभटैरभाणयन्नृपतिरिति शत्रुम् ॥५४॥ भो भो नरेन्द्र ! पूर्व मदोर्जितं गर्जितं चारविधौ प्रहरणाय । अवसर्पतस्तु सांप्रतमहो तब श्मश्रुधारित्वम् ॥५५॥ द्विरसन इव निजमंदिरदरीं प्रवेक्ष्यति कथं भवान् भूप! | श्रीश्रीषण॥१५७। नरेन्द्रानुधाविनि प्रबलमंत्ररले ॥ ५६ ॥ रुदतो हसतोऽपि तव प्राघूर्णक एष तावदायातः। इसव उतो भवता समयोचितमस्य
कर्त्तव्यम् ॥२७॥ भग्नोऽपि श्वाऽपि करोति दशननिष्कर्षणं ततोऽपि त्वम् । सहसा नश्वन्नूनं न्यूनत्वं स्वस्य दर्शयसि ॥ ५८ ॥ श्रुत्वेति विक्रमनृपः कोपवशादवगणय्य कारणिकान् । श्रीपेणमध्यपेणयदतुलोत्साहः स्वबलकलितः ।। ५९ ॥ तत उभयोरपि चलयोरगानीकं समारभत योद्धम् । हरिकरिमुख्यासुमतां श्रीपेणो वीक्ष्य संहारम् ॥६०।। गुरुकरुणारसरंजितहृदयः सदयं जगाद रिपुमेवम् । ननु हंत किमेनिः शुद्रजंतुमिबहुरपि निहतैः ॥६१॥ उर्चीभव त्वमाशु क्षणं पुरो मम कृपाणमादाय । येन झटित्यपि | भवतो हरामि दोर्दण्डकंइतिम् ।।६२।। एवं निशम्य कोपारुणेक्षणो विक्रमः कृपाणकरः । भुवि समरस्य नियुद्धश्रद्धालुरवातरद्यानात् ॥६३॥ उत्तीर्य सपदि यानात् परिमंडितमंडलाग्रहस्तानः। रणभुवमलमलमकृत श्रीषेणोऽपि वमानाथः।।६४॥ तौ जात्यताम्रचूडाविव नृपचूडामणी नियुद्धेन । विस्मयमुपजनयंतौ युयुधाते सुचिरमन्योऽन्यम् ।।६५।। अथ दक्षतया श्रीपेणनरपतिर्विक्रमध्वजनरेन्द्रम् । लघुइस्ततया सुद बबंध निजकोचरीयेण ॥६६॥ स्वात्राकरणप्रवणं कृत्वा मुच्वा च विक्रममहीशम् । श्रीषेणनृपः क्रमशो महाविभूत्या स्वपुरमागात् ॥६७।। अन्येयुः प्रातः कतमजनकस्फारसारशृंगारः। उद्धरकंधरसिंधुरमधिरूटः प्रौढभरपुण्यः ।।६८।। उइंड- १५७॥
HititimamalPIRihanmailme h Ammaranmal HDPARINIDIOMPIRIDAI
aiIIII IIIIIIIIPETHNE