SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥१५६॥ गर्दस्व ||३५|| सर्वः पूर्वकृतानां स्वकर्म्मणां फलविशेषमिह लभते । इतरो निमित्तमात्रं सर्वत्र भवेत्ततो भद्र ! ॥ ३६ ॥ मा कुरु खेदं मा गच्छ दीनतां मा ब्रज कचित् कोपम् । जिनसिद्धसाधुधर्मान् कुरु शरणं त्रिभुवनशरण्यान् ॥ ३७ ॥ क्षुद्रोपद्रव विद्रवकरणं चरणं समस्तसिद्धीनाम् । स्मर पंचनमस्कारं सर्वापस्मारविस्सारम् । ||३८|| इत्यनुनाऽसौ विजयः समाधिमासादितः स्मरन् मनसि । पंचपरमेष्ठिमंत्र मृत्वा प्रथमां दिवं प्राप ।। ३९ ।। यतः- “हिंसावाननृतप्रियः परधनाहर्ता परस्त्रीरतः, किंचान्धेष्वपि लोकगर्हितमहापापेषु गाढोयतः । मंत्रेशं स यदि स्मरेदविरतं प्राणात्यये सर्वथा, दुष्कर्मार्जितदुर्गदुर्गतिरपि स्वर्गी भवेन मानवः ||४०|| उत्पादानंतरविलसदव घिविदितात्मपूर्वभवचरितः । बहुपरिकरपरिकरितः स्वर्गादवतीर्य भूपीठम् | ॥४१॥ पूर्व मंच कथन पूर्व महात्मनोऽमुप्य पदयुगं नत्वा । आर्पयगदमेतद्विजयसुरः स त्वहं भूपः ॥४२॥ किंचाभिगमादिकविधियुत जिनवंदनकमुख्यसुकृतवशात्। भविताऽयमग्रजन्मनि सुदृढप्रेमा परिवृढो मे ||४३|| इत्येनमेनसां ध्वंसकारकं नायकं कृतोपकृतिम् । बहुशः संवेशक्शादिह चैल वंदे स्तुवे सेवे ||४४ || पूर्वभवोद्भववैरात् कटके भक्तोऽशिवं मया विदधे । हत्वा कपोलपालौ चपेटय़ाऽचेतनस्त्वं च ॥ ४५ ॥ रणादेतस्य पुनर्भवतः सैन्यं भवान् कृतः सुस्थः । इत्युक्त्वा विजयसुरः सहसा यावत्ति: | रोधच ||४६ || विज्ञप्तं गुप्तनरैस्तावन्नृपतेः पुरो यथा नाथ ! । अद्य यदि देवपादाः ससैन्यमायाति परसैन्ये ॥ ४७|| भवति भवतस्तदार्नी लक्ष्मीरखिलाऽपि शात्रवी नूनम् । यद्विक्रमध्वजोऽयं नरपतिरप्रतिमपृतनोऽपेि ||४८|| रे रे हताश ! नरनायकाधम ! खपुरमा गच्छ त्वं । स्वगयित्वा कर्णौ नूनमून पुण्योऽन्यथा नासि ||४९|| यदिह दिनद्वयमध्ये श्रीषेणः क्षितिपतिः समागता । आदास स राज्यं प्राज्यं सप्तांगमङ्ग ! तव ।। ५० ।। साटोपकोपकलितः कदर्थयिष्यति भृशं भवतं च । विशतः पातालेऽपि न भविता श्रीपति श्रीपेणवृचम् ॥१५६॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy