SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥१५५॥ विगतचित्तः । इयतः स्मरामि परतः सर्वे भवतां विदितमेव ॥ १८॥ किंतु मयीवैतस्मिन् कटकजनेऽप्युपकुरुष्व सत्करुणः। श्रेष्ठीति | नृपतिभणितोऽस्मरदमरं पूर्वसांगतिकम् ||१९|| सोऽप्यागत्य द्रुतमंत्र नृपबले सकलमशिवमपज । प्रकटीकृतनिजरूपः प्रणनाम च श्रेष्ठिनं मुदितः ||२०|| अथ तुष्टो मंत्रिजनो विसिष्मये राजकं जनो हृष्टः । सर्वैरपि सैन्यजनैः प्रशंसितः श्रीपतिः स बहु ॥ २१ ॥ | विस्मयरसपरिपूरित हृदयो राजा जगाद हे देव ! । श्रेष्ठिवरिष्ठेन समं भवतामिद को नु संबंध ः १ ॥ २२ ॥ स प्राह नरेन्द्र ! पुरा हेमपुरे समभवद् विजयनामा । वामात्मा सर्वेषां मलिम्लुचः सोऽन्यदा स्वपुरात् ॥२३॥ आगत्य भवन्नगरे रजनौ धननामविभविनो |भवनात् । आदाय बहु द्रविणं त्वरितपदं निर्गतो यावत् ||२४|| तावदवितर्कितागतभवदीयारक्षकैरस्रौ दहशे । नीत्वा प्रलपन्नलमथ तवाज्ञया वध्यवसुधायाम् ||२५|| क्षिप्तो विडम्ब्य बहुधा कृतांवरसनासमानशूलायाम् । अत्रांतरे समुज्ज्वलवेपेण विराजमानतनुः | ||२६|| अल्पमद्दर्घाभरणो गृहीतपूजोपचारसंभारः । मक्तिभरभ्राजितपुत्रमित्रकलत्र परिवारः ॥ २७ ॥ पितृवनसमीपदेशे बहु| वापीकूपकुसुमफलरम्ये । स्वारामे चैत्यगृहे समागमच्छ्रीपति श्रेष्ठी ॥ २८ ॥ त्यक्त्वा सचित्तवस्तून्यमुक्तमुद्राद्यचित्तवस्तुगणः । वैकक्ष्य| मेकशाटकमाधाय कृतांजलिमौलौ ॥ २९ ॥ एकाग्रमनाः सम्यक् पंचविधाभिगममिति विनिर्माय । प्रभणन्नमो जिनेभ्यश्चैत्यगृहांत| विवेश मुदा ||३०|| निर्माल्यादिकमुत्तार्य वर्य कुसुमैर्जिनेन्द्रमर्चित्वा । परिपूर्णचैत्यवंदन विधिना देवांश्च वंदित्वा ॥३१॥ यावन्निरगाचैत्यात् कंठस्थितजीवितेन विजयेन । तावदयाचि श्रेष्ठी गाढं तृषितेन जलपानम् ||३२|| तदनु स चौरः क्रूरोऽप्यगण्य कारुण्य| नीरनीरधिना । एतेन महामनसा द्रुतमुदकं पाययामासे || ३३ || भणितश्च भद्र ! मुखदं संप्रति परलोकसंबलं लाहि । मधुमांसरजनिभोजनमदिरापानाद्यर्थं निंद || ३४ ॥ जीववधानृतभाषणपरधनहरणान्यदारसुरखानि । वचनमनस्ततुविहितं स्वदुष्कृतं विजय ! श्रीपतिश्रीपेणवृत्तम् ।। १५५ ॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy