SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ ॥१५४॥ चैवम् - सकलरसालंकारे भरतक्षेत्रेऽस्ति सुकविशास्त्र इव । सद्वृत्तं सुयतिगणं बह्नर्थयुतं वसंतपुरम् ॥ १ ॥ तत्राभवदवनिधवः श्रीषेणः स्फुरदुरुमतापरविः । जिनराजवंदनामिगमकरणविधिसेवनप्रगुणः ||२|| तस्याजनि जिनवचनैककौशलः क्षितिपतेः परं मित्रम् । प्रवरथियां निवासः श्रीद इव श्रीपतिः श्रेष्ठी ॥ ३ ॥ विहितप्रभातकृत्यः श्रीपेण नरेश्वरोऽन्यदाऽऽस्थाने । उद्भटभटवादभटौघसंकटे यावदास्ते सा ||४|| तावद् धूलिधूसरचरणेन स्वेदसार्द्रसिचयेन । आगत्यैकेन द्रुतमिति विज्ञप्तवरनरेण ||५|| देव ! त्रिविक्रम इवोरुविक्रमो विक्रमध्वजो राजा । रणरसिकमनास्त्वां प्रति संप्रत्यत्रापतन्नस्ति ॥ ६ ॥ इति चरवचनं श्रुत्वा | ललाटवटघटितभृकुटिव निपतिः । किंकरगणेन सहसा रणभेरीं ताडयामास ||७|| तच्छन्दा कर्ण नागितिमिलित चतुरङ्गसैन्यपरिकरितः । श्रीपतिसहितः क्षितिपतिरमिषेणयति स्म तं शीघ्रम् ||८|| अविलंबितप्रयाणैः कतिमिरपि प्राप यावदटवीं सः । तावदखण्डितधारासाराधाराधरा ववृषुः || ९ || अवहन् सरितो वाहा वाहा इत्र वेगिनो घननृपस्य । ग्रंथा इव निष्टीका अभवंथ सुदुर्गमा मार्गाः ॥ १०॥ तदनुच नृपःस्वशिविरावासान्निरुपद्रवे कचिदेशे । विक्रमनृपोऽपि कुत्राप्यरण्यशैले स्थितिमधच ॥११॥ अवहत विधि| ललितवाच्छ्रीषेण नृपस्य सकलसैन्येऽपि । अत्यंतमशिवमभवत् ततो प्रियंतेऽश्वगजनृपभाः | १२ || रोरुदति पामरनरा विलापमातन्वते वणिग्वर्गाः । विषसाद मन्त्रिमंडलमजान महीजानिरपि दुःस्थः || १३|| नृपवेश्मन्यथ हाहारवविरसप्रलपितध्वनिं श्रुत्वा । | द्रागागुर्लघुसचिव श्री १ तिसामंतमुख्यजनाः ॥ १४॥ मूर्च्छाभीलितनयनं वीक्ष्य नृपं विगतवेतनं श्रेष्ठी । स्वगृहादानीय वबंध नृपभुजे रत्नकेयूरम् ||१५|| तन्माहात्म्यादुन् मिलिताक्षियुगलः सचेतनः क्षितिपः। श्रीपतिपृष्टः प्रोचे निजकं वैधुर्यवृत्तांतम् ॥ १६ ॥ श्रेष्टिबर ! वेत्रिसुभटास्खलितः कविवरः समेत्याग्रे । उत्कटचपेटया मां कपोलफल के प्रणिजघान ॥१७॥ अपि खड्गव्यग्रकरस्ततोऽभवं मूर्च्छितो श्रीपति श्रीपेणवचम् ॥१५४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy