________________
श्रीदे० चैत्य० श्री धर्म० संघा चारविधौ
॥१५४॥
चैवम् - सकलरसालंकारे भरतक्षेत्रेऽस्ति सुकविशास्त्र इव । सद्वृत्तं सुयतिगणं बह्नर्थयुतं वसंतपुरम् ॥ १ ॥ तत्राभवदवनिधवः श्रीषेणः स्फुरदुरुमतापरविः । जिनराजवंदनामिगमकरणविधिसेवनप्रगुणः ||२|| तस्याजनि जिनवचनैककौशलः क्षितिपतेः परं मित्रम् । प्रवरथियां निवासः श्रीद इव श्रीपतिः श्रेष्ठी ॥ ३ ॥ विहितप्रभातकृत्यः श्रीपेण नरेश्वरोऽन्यदाऽऽस्थाने । उद्भटभटवादभटौघसंकटे यावदास्ते सा ||४|| तावद् धूलिधूसरचरणेन स्वेदसार्द्रसिचयेन । आगत्यैकेन द्रुतमिति विज्ञप्तवरनरेण ||५|| देव ! त्रिविक्रम इवोरुविक्रमो विक्रमध्वजो राजा । रणरसिकमनास्त्वां प्रति संप्रत्यत्रापतन्नस्ति ॥ ६ ॥ इति चरवचनं श्रुत्वा | ललाटवटघटितभृकुटिव निपतिः । किंकरगणेन सहसा रणभेरीं ताडयामास ||७|| तच्छन्दा कर्ण नागितिमिलित चतुरङ्गसैन्यपरिकरितः । श्रीपतिसहितः क्षितिपतिरमिषेणयति स्म तं शीघ्रम् ||८|| अविलंबितप्रयाणैः कतिमिरपि प्राप यावदटवीं सः । तावदखण्डितधारासाराधाराधरा ववृषुः || ९ || अवहन् सरितो वाहा वाहा इत्र वेगिनो घननृपस्य । ग्रंथा इव निष्टीका अभवंथ सुदुर्गमा मार्गाः ॥ १०॥ तदनुच नृपःस्वशिविरावासान्निरुपद्रवे कचिदेशे । विक्रमनृपोऽपि कुत्राप्यरण्यशैले स्थितिमधच ॥११॥ अवहत विधि| ललितवाच्छ्रीषेण नृपस्य सकलसैन्येऽपि । अत्यंतमशिवमभवत् ततो प्रियंतेऽश्वगजनृपभाः | १२ || रोरुदति पामरनरा विलापमातन्वते वणिग्वर्गाः । विषसाद मन्त्रिमंडलमजान महीजानिरपि दुःस्थः || १३|| नृपवेश्मन्यथ हाहारवविरसप्रलपितध्वनिं श्रुत्वा । | द्रागागुर्लघुसचिव श्री १ तिसामंतमुख्यजनाः ॥ १४॥ मूर्च्छाभीलितनयनं वीक्ष्य नृपं विगतवेतनं श्रेष्ठी । स्वगृहादानीय वबंध नृपभुजे रत्नकेयूरम् ||१५|| तन्माहात्म्यादुन् मिलिताक्षियुगलः सचेतनः क्षितिपः। श्रीपतिपृष्टः प्रोचे निजकं वैधुर्यवृत्तांतम् ॥ १६ ॥ श्रेष्टिबर ! वेत्रिसुभटास्खलितः कविवरः समेत्याग्रे । उत्कटचपेटया मां कपोलफल के प्रणिजघान ॥१७॥ अपि खड्गव्यग्रकरस्ततोऽभवं मूर्च्छितो
श्रीपति श्रीपेणवचम्
॥१५४॥