________________
पंचविधा
मिगम:
mammig FILIPINESAIRADAMI
r ai
n
श्रीदे.
जलिमात्रभ्रमणसूचनपरं, न च पुरुपैः सर्वसाम्या, न च तथास्थितस्यैव सूत्रोचारख्यापनपरं, अन्यत्रापि नृपादिविज्ञापनादावचैत्यश्री
प्यादौ तथा भणनादित्यायुक्तप्रायं, परिभाव्यमत्रागमाद्यविरोधि, वृद्धसंप्रदायातु संप्रति स्त्रीणां वस्त्रत्रयं विना देवार्चा कर्तुन कल्पते, धर्म संघा तथा अन्यैरप्युक्तं-'न कंचुकं विना कार्या, देवार्चा स्त्रीजनेन च इति ४, अंजलिबंधश्च कार्यः शिरसि-मस्तके जिने दृष्टे-जिनचारविधौ || निदर्शने सति इति गाथार्थः ॥ १७ ॥ ॥१५३॥ इय पंचविहाभिगमो अहवा मुचंति रायचिबाई । खग्गं छत्तोवाणह मउई चमरे अपंचमए ॥२१॥
इति-पूर्वोक्तप्रकारेण पंचप्रकारोऽभिगमो भवति, उक्तं च श्रीपंचमाले-"पंचविहेण अभिगमेणं अभिगच्छद, तंजहा-सच्चि| ताणं दवाणं विसरणयाए १ अचित्ताणं दव्याणं अविउसरणयाए २ एगसाडएणं उत्तरासङ्गकरणेणं ३ चखुप्फासे अंजलि|पग्गहेण ४ मणसो एगतीभावकरणेण ५" क्वचितु 'अचिचाणं दवाणं विउसरणयाए'त्ति पाठः, तत्राचित्तानां-छत्रादीनां | व्यवसरणेन, व्युत्सर्जनेन इत्यर्थः, अन्यत्राप्युक्तम्-'पुप्फतंबोलमाईणि, सचित्ताणि विवजए। छत्तवाहणमाईणि, अचित्ताणि तहेव य ॥१॥"ति । एतदर्थप्रतिपादनार्थमाह-'अहवे'त्यादि, यद्वा यो महर्द्विको-राजादिश्चैत्यं प्रविशति स पंचविधाभिगमसमये
चिद्वान्यपि पंचतीत्यत आह-अहवेत्यादि, अथवा विकल्पांतरसूचको, न केवलं सचित्तान्येव द्रव्याणि मुच्यते, किं तर्हि १, IA अचिचान्यपि द्रव्याणि मुच्यते-दरीक्रियते, कानि ?-राजचिहानि-राजलक्षणानि, तान्येवाह-खड्ग:-कृपाणः १ छत्र-आतपत्रः २ उपानहौ-पादुके ३ मुकुट-किरीटः ४ चामरा-बालव्यजनानि पंचमकाः ५ इति, तथा च सिद्धांत:-अवहट्टु रायककुहाई पंच वररायकहभूयाई। खग्गं छत्तोवाणह मउडं तह चामराओ य ॥१॥ति। श्रीषेणनृपतिश्रीपति श्रेष्टिकथा
ingitimuministratiminisunninneshairing nawaram n suranipariNTSPERTimiltiniuCHHima
॥१५३॥