________________
श्रीदे० चैत्य० श्रीधर्म० संघा चारविधौ
।। १८ ।।
अश्वावबोधः, निशि षष्टियोजनी, जितशत्रुवाहस्य जातिस्मरणं, सागरदत्तो माहेश्वरः, शिवायतनकरणं, जिनमन्दिरं प्रतिमा च लिङ्गपूरणे विराधना, तिरस्कारः, धर्मबान्धवता, सहस्रारे, देव:, तीर्थपूजा, स्तूपप्रतिमे, अश्वावबोधतीर्थ, गणधराणां वादाः २९१थी ३०० द्रव्यजिनवन्दनं भरतचक्रिकथा, अयोध्या, चक्रिऋद्धिः, श्री ऋषभागमनं, अर्धत्रयोदशसुवर्ण प्रीतिदानं, मह निर्गमः, श्री ऋषभदेशना, भाविजिनचत्रिवल हरिप्रतिहरीणां नामपूरादि, पर्षदि भाविजिनः, वन्दनस्तुत्यादिः, द्रव्यवन्दनगाथायाः शक्रस्तवान्तर्गतत्वं, चैत्यस्तवे संपदादि, ( गाथा ३७)
वंदनादिपदानामर्थः, साधोः कारणानुमतिसिद्धिः, आधिक्यार्थ श्राद्धस्य भानुश्रेष्ठिकथा, चंपायां भानुश्रेष्ठी, भद्रा भार्या निरपत्या,
दीपप्रज्वालनं, चारुमुन्यागमनं, नमिप्रबन्धः, श्रावस्त्यां सिद्धार्थः, प्राणते देवः, शिथिलायां नमिः, भविष्यत्पुत्रकथनं, चारुदत्तनाम, अंगमन्दिरे महिमा, पुष्पार्चनं, स्तवनं, धर्मरत्नवृच्यतिदेशः, भानुदीक्षा सन्मानादिपदार्थः कायोत्सर्गसूत्रार्थः कायोत्सर्गदोषाः
स्तुत्युच्चारणविधिः
३१७
३१८
३१९
३२०
३२०
नामस्तवादेः संपत्पदाक्षराणि ( गाथा ३९)
३१२
वरसमाधौ जिनदत्तकथा, वैशाल्यां जिनदत्तः, कायोसर्गस्थ श्रीवीरसेवा, मनोरथश्रेणिः, अभिनवगेहे पारणं, केवलिकथिता जीर्ण भावना । त्रैलोक्य चैत्यप्रतिमासंख्या ३२७ ३१४ | श्रुतस्तवार्थः
३२८
अशकटापिताकथा, आत्रोरेकः सूरिः मूर्खगुणविचारः,
बृहद् विष यानुक्रमः
॥ १८ ॥