________________
श्रीदे
हद विषयानुक्रमः
चैत्य श्रीपर्म० संघाचारविधौ ॥१९॥
पण्डितगुणाः, आमीरः, नगरगमनं, शकटभङ्गः, दीक्षा, लोकविरुद्धानिसप्रणिधानोत्कृष्टा वंदना
३४२ योगरुचिः, सर्वश्रुतपारगः,
__३३१ दर्दुरांककथा, राजगृहे श्रीवीरः, दर्दुराकागमनं नाटय,रा| सिद्धस्तवार्थः
, ३३२ जगृहे नन्दा, अष्टममक्तं, जलचरानुमोदना, वाप्यादिकआमलक्रीडा।गजपुरे धनः,धर्मजागरिका, संघमेलापका, रणं, दर्दुरः, जातिस्मरणं, पश्चात्तापः, षष्ठाभिग्रहः, वन्दवीरदेवालयः, चैत्यपूजा, मुनिवन्दनं, वात्सल्यं, दानं, श- नाय गमनं, श्रेणिकाश्वेन मृत्युः, देवत्वं, ३४४ त्रुञ्जये अष्टाहिका, उज्जयन्ते नेमिदर्शनं, अष्टमंगलान्ता प्रणिधानेषु दंडकेषु च वर्णगुरुवर्णसंख्या (गाथा ४०) ३४४ पूजा, चन्द्रोदयदान, महाराष्ट्रीयवरुणबोटिकेन विवादः,
(श्रीहरिभद्रकृतपश्चस्थानकगाथा:) | उज्जयन्तादिगाथा, अपाठे जमालिसमानता ३३७ कुणालकुमारकथा, पाटलिपुत्रे अशोकश्रीः उज्जयिन्यां कु| अष्टापदतीर्थसम्बन्धः,
३३८ जालस्थानं, अध्ययनादेशः, अन्धत्वं, पाटलिपुत्रे गानं, |शालादीनां केवलं, अष्टापदवन्दनमनोरथः, सम्भवादिजि- सम्प्रतेनृपत्वं, रथयात्रा, स्थकर्षणं, सुहस्तिदर्शनात् जानवन्दनं,सायं निर्गमः,पुण्डरीकाध्ययनधारकः सामानिकः, तिस्मृतिः, सामायिकफलकथनं, पूर्वभवोदन्तकथनं, सरिपञ्चदशशततापसकेवलं,वैयावृत्त्यकारकायोत्सर्गस्तुतिः,चै- स्तुतिः, रथयात्रादि, त्यप्रणिधानसूत्रार्थः, त्रिलोकचैत्यप्रतिमासंख्या,साधुप्रणि- दण्डकपञ्चक धानखत्रार्थः, प्रार्थनाप्रणिधानसूत्रार्थः, सर्वजननिन्दादीनि गुणसागरकथा, वीरपुरे रणवीरः, गुणसागरकुमारः धरणो