SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीदे हद विषयानुक्रमः चैत्य श्रीपर्म० संघाचारविधौ ॥१९॥ पण्डितगुणाः, आमीरः, नगरगमनं, शकटभङ्गः, दीक्षा, लोकविरुद्धानिसप्रणिधानोत्कृष्टा वंदना ३४२ योगरुचिः, सर्वश्रुतपारगः, __३३१ दर्दुरांककथा, राजगृहे श्रीवीरः, दर्दुराकागमनं नाटय,रा| सिद्धस्तवार्थः , ३३२ जगृहे नन्दा, अष्टममक्तं, जलचरानुमोदना, वाप्यादिकआमलक्रीडा।गजपुरे धनः,धर्मजागरिका, संघमेलापका, रणं, दर्दुरः, जातिस्मरणं, पश्चात्तापः, षष्ठाभिग्रहः, वन्दवीरदेवालयः, चैत्यपूजा, मुनिवन्दनं, वात्सल्यं, दानं, श- नाय गमनं, श्रेणिकाश्वेन मृत्युः, देवत्वं, ३४४ त्रुञ्जये अष्टाहिका, उज्जयन्ते नेमिदर्शनं, अष्टमंगलान्ता प्रणिधानेषु दंडकेषु च वर्णगुरुवर्णसंख्या (गाथा ४०) ३४४ पूजा, चन्द्रोदयदान, महाराष्ट्रीयवरुणबोटिकेन विवादः, (श्रीहरिभद्रकृतपश्चस्थानकगाथा:) | उज्जयन्तादिगाथा, अपाठे जमालिसमानता ३३७ कुणालकुमारकथा, पाटलिपुत्रे अशोकश्रीः उज्जयिन्यां कु| अष्टापदतीर्थसम्बन्धः, ३३८ जालस्थानं, अध्ययनादेशः, अन्धत्वं, पाटलिपुत्रे गानं, |शालादीनां केवलं, अष्टापदवन्दनमनोरथः, सम्भवादिजि- सम्प्रतेनृपत्वं, रथयात्रा, स्थकर्षणं, सुहस्तिदर्शनात् जानवन्दनं,सायं निर्गमः,पुण्डरीकाध्ययनधारकः सामानिकः, तिस्मृतिः, सामायिकफलकथनं, पूर्वभवोदन्तकथनं, सरिपञ्चदशशततापसकेवलं,वैयावृत्त्यकारकायोत्सर्गस्तुतिः,चै- स्तुतिः, रथयात्रादि, त्यप्रणिधानसूत्रार्थः, त्रिलोकचैत्यप्रतिमासंख्या,साधुप्रणि- दण्डकपञ्चक धानखत्रार्थः, प्रार्थनाप्रणिधानसूत्रार्थः, सर्वजननिन्दादीनि गुणसागरकथा, वीरपुरे रणवीरः, गुणसागरकुमारः धरणो
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy