________________
श्रीदे० चैत्य० श्रीधर्म० संघा रविधौ
॥। १७ ।।
वराहहरिणौ, रोरद्विजपुत्रौ, जातिस्मरणं, शिखण्डिनौ,
जातिस्मरौ, विद्याधरपुत्रौ, दीक्षा मोश्वश्थ
ईर्यापथिक्या अक्षराणि ( गाथा ३१) संपदादिपदानि, (गाथा ३२) अभ्युपगमाद्यष्ट निमित्तानि, जिनबिंबस्याचार्यत्वमापे, स्कन्दकमुनिकथा, कृतार्गलानगर्यां स्कन्दाऽऽगमः, श्रावस्त्यां पिङ्गलकप्रश्नाः, पर्पनिर्गमनं, श्रामण्यप्रश्नः, स्वागतकरणं, श्रीवीरवर्णनं, चिन्तितार्थकथनं, द्रव्यादिमिर्लोकसिद्धिसिद्धमरणव्याख्यानं, निर्ग्रन्थप्रवचनप्रतीत्यादि, माण्डोपमया आत्मनिस्तारविज्ञप्तिः, स्वयं प्रव्राजनादिः, मिक्षुप्रतिमा, गुणरत्नं, विपुले अनशनं, आराधना, अच्युते देव:, ईर्यापथिक्या नव्यव्याख्या
ईर्यापथिक्या न दैवसिकादित्वं
संपद्यन्यमतं ( माचा३३) ईर्यापथिकी व्याख्या, विक्रमसेनकथा
२५०
सुरपदे चक्रायुधनर्मदे, विजयसेनः, निर्वासनं, पल्लिपतित्वं, सार्थः समन्तभद्राचार्यः वर्धनवचनेन गुरुरक्षा, केवलं, महि२४८ मा, आर्य समन्तभद्रदेशना, मिथ्यादुष्कृतप्रभावः, सत्संग२४८ प्रार्थना, वर्द्धनप्रशंसा, मनोरथाः, सुरपुरे गमनं, गुरुस्तुतिः, देशना, (सामाचारी) प्रव्रज्या, प्राणते देवः, मिथिलायां नारिषेणः, पार्श्वगणघरः, तस्योत्तरीसूत्रस्यार्थः, प्रायश्चित्तनि रुक्तिः, चिलातिपुत्रचरित्रं, राजगृहे सुंसुमा, चिलातेर्निष्काशनं, पछिपतित्वं, सुंसुमाहरणं, शिरश्छेदः, धनविलापः, श्रीश्रीरागमनं, क्षितिप्रतिष्ठिते यज्ञदेवः, सर्वज्ञसिद्धिः प्रत्रज्या, स्त्रीकृतं कार्मणं, यज्ञदेवश्विलातिः, दयिता सुंसुमा, चारणमुनिदर्शनं, उपशमादिपदार्थः, कीटिकोपद्रवः, देवत्वं, कायोत्सर्गस्त्रार्थः
२६२
२६४ शक्रस्तवपदसंपदादिपदानि (गाथा ३४)
| वर्णसंपत्पदादिसंख्या, शुक्रस्तवार्थः, अर्हत्पदविशेषार्थः,
२८३
२८४
बृहद् विषयानुक्रमः
॥.१७ ॥