SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ भीदे. huyitin Husnipatnikitun wrimaane एवं विघातार्थ सयोगिनो व्यग्रता मम नृपासीत् । नष्टाऽरिषु निःशेष गतेषु नु स्यादयोगित्वम् ॥१४१॥" श्रुत्वेति नृपो मुदितोऽस्तौ-10वाहन III दिति भगवभिमे हताः स्थाने । अहिताहितजगदहिता भवता जगदेकवीरेण ॥१४२।। गचाऽथ नृपः खगृहे राज्ये विन्यस्य सुतमधर्म० संघा- मोघरथम् । ससमाधानो दीक्षां सुधर्मगुरुसंनिधौ जगृहे ॥१४॥ विहिवानशनविधानः सुप्रणिधामः सदोज्झितनिदानः । प्राप्तचारविधौ | तृतीयकल्पे मुक्तिं गंता तृतीयभवे ॥१४४ ॥ एवं निशम्य नरवाहनभूमिपालवृचं सुवृजनसंमदकारि हारि। श्रीजैनचैत्यसुमुनि प्रणिधानयत्नं, भव्याः! कुरुध्वमचलीकृतयोगजाताः ॥१४५|| इति नरवाहनराजवृत्तान्तम् । इत्युक्तं प्रणिधानत्रिकमिति दशमं त्रिकं । अथ श्रोतुं त्वरमाणः शिष्यः प्राह-अत्र तावद्भगवद्भिः पद त्रिकाणि व्याख्यातानि, शेषाणां तु का वार्तेत्याशंकासमुद्धरणाय गाथाचतुर्थपादेनाह सेसतियत्यो उ पयत्ति ॥ १९॥ शेषत्रिकाणां प्रदक्षिणात्रिकप्रणामत्रिकदिक्त्रयनिरीक्षणविरतित्रिकपदभूमिप्रमार्जनत्रिकलक्षणाना अर्थः पुनः प्रकटःसुगम एवेति भाप्ये नोक्तः, विवृतौ तु यथाप्रस्ताव भावित एवेति समाप्तानि दशापि त्रिकाणि । एषां चैवं करणफलं लघुभाप्योक्तं-कम्माण मोहणीयं जं वलियं तीसठाणगनिवद्धं । तक्खवणट्ठा एवं तिगदसग होइ नायकं ॥१॥ इय दहतियसंजुत्तं वंदणयं जो जिणाण तिचालं । कुणइ नरो उवउत्तो सो पावइ सासयं ठाणं ॥२॥” इति व्याख्यातं दशत्रिकाख्यं प्रथमद्वार, अत्र च प्राक् साधुश्रावकादिबहुसमानेत्यायुतं, तत्र चैत्यादि चंदितुकामः श्रावकः कश्चित् महर्द्धिको भवेत् श्रीषेणनृपादिवत् , कश्चित् सामान्यविभवः श्रीपतिष्ठिवन, तत्र यदि रानादिस्तदा 'सदाए इडीए सबाए दिचीए सबबलेणं सबपुरिसेणं' इत्यादिवचनात् ॥१५॥ %ES
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy