________________
श्रीदे
नरवाइन
पैत्यश्रीधर्म संघाचारविधौ ॥१५०॥
ANIMADI DA
MITALIRMIR
मानमपि भटंमन्यं यथेष्टमुट्टीकमानमूनमतिः। मार्दवगदया पटु कुटकपालवत् कुट्टयामास ॥ १२४ ॥ इति मे द्वेषगजेन्द्रो निरर्गलोऽतुच्छमत्सरोऽत्यर्थम् । मथ्नन् बलं यथेच्छं सुसाम्यतापरिधया पिपिपे ।। १२५ ॥ अथ-मायाव्याघी ग्रसितुमुत्थितां विकृतविकटकपटास्याम् । सरलत्वशल्यकीलिततालुजघनर्जुतश्चूर्याम् ॥ १२६ ।। लोभस्तु खंडशः खण्डितोऽपि भूयो विवर्द्धयन्नुचैः ।। संतोपशंकुना कीलितो मया प्रेतवन्मत्रः ॥१२७॥ एवं चरित्रमोहे त्रिकरणशुद्धित्रिशूलसंमिन्ने। मोहनरेंद्रोऽढौकिष्ट रागकेसरिसमारूदः ॥१२८॥ स्फुटमुत्कटविकटाटोपभीषणस्तप्तताम्रताम्राक्षः । पटु घटितललाटतटभ्रकुटिरसौ मामिति ततर्ज॥१२९॥ एोहि | तिष्ठ तिष्ठात्र गच्छ गच्छाद्य मुंच मुश्चास्त्रम् । मा रे मुधा म्रियख म्रियस्व युध्यस्ख युध्यख ॥ १३० ।। श्रीचारित्रनरेन्द्रप्रहितमितः सूक्ष्मसंपरायाख्यम् । सरभमभंगुरमासाद्य सपदि तस्याम्यसार्पमहम् ॥१३१।। युद्ध्वा क्षणादहं सक्ष्मसंपरायोग्रचरणचक्रेण । आरुष्य मोहमौलि लघु लुलवे कमलनालमिव ।।१३२।। मोहनृपं च विनष्टं दृष्ट्वाऽरिवलं विनायकं नश्यत् । तत्क्षतये क्षिप्रं क्षीणमोहभुवमगममुत्प्लत्य ॥१३३ ।। निद्राप्रचलाख्ये अंधकारपद्यावयांतरे कृत्या। सहसा प्रच्छन्नीभूय तस्थिवत्तदरिवलमखिलम् ॥१३४॥ मुमुचे तदनु मयोल्काशतानि मुंचंति तडचडिति कुर्वन् । सुप्रणिधानवता शितकोटिसितध्यानशतकोटिः ॥१३५।। तेन च निर्दय तके झगिति युगपल्यदाहि तणदाहम् । दर्शनचतुष्कविनकपंचज्ञानावरणपंचत् ॥१३६॥ भूयांसचारिभटाः चारभटा अपि जगत्रयजयेऽथ। तत्तेजोऽपि निरीक्षितुमपि नालंभूष्णवोऽभूवन् ॥१३७॥ रंधेषु केपि झंपामदुनिकुंजेपु लिलियरे केऽपि । बुबडुरंबुनि केऽपि प्रविविशुरपरेऽग! गिरिदरिषु ॥१३८ तत्य जुरितरेऽस्राणि प्रामुँचन्नेकके तु वस्त्राणि । केपि मृतीभ्येवास्थुरवनिलुठिताः सुनिश्चेष्टयः । ॥१३९॥ तदनु च गगनेऽभ्रामं ध्यानांतरिकापटीमहं यावत् । तावत् केवललक्ष्म्या बत्रेऽवर्षन् सुमानि सुराः ।।१४०॥ इति वैरि
DAI MIRLS
॥१५०॥