SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीदे नरवाइन पैत्यश्रीधर्म संघाचारविधौ ॥१५०॥ ANIMADI DA MITALIRMIR मानमपि भटंमन्यं यथेष्टमुट्टीकमानमूनमतिः। मार्दवगदया पटु कुटकपालवत् कुट्टयामास ॥ १२४ ॥ इति मे द्वेषगजेन्द्रो निरर्गलोऽतुच्छमत्सरोऽत्यर्थम् । मथ्नन् बलं यथेच्छं सुसाम्यतापरिधया पिपिपे ।। १२५ ॥ अथ-मायाव्याघी ग्रसितुमुत्थितां विकृतविकटकपटास्याम् । सरलत्वशल्यकीलिततालुजघनर्जुतश्चूर्याम् ॥ १२६ ।। लोभस्तु खंडशः खण्डितोऽपि भूयो विवर्द्धयन्नुचैः ।। संतोपशंकुना कीलितो मया प्रेतवन्मत्रः ॥१२७॥ एवं चरित्रमोहे त्रिकरणशुद्धित्रिशूलसंमिन्ने। मोहनरेंद्रोऽढौकिष्ट रागकेसरिसमारूदः ॥१२८॥ स्फुटमुत्कटविकटाटोपभीषणस्तप्तताम्रताम्राक्षः । पटु घटितललाटतटभ्रकुटिरसौ मामिति ततर्ज॥१२९॥ एोहि | तिष्ठ तिष्ठात्र गच्छ गच्छाद्य मुंच मुश्चास्त्रम् । मा रे मुधा म्रियख म्रियस्व युध्यस्ख युध्यख ॥ १३० ।। श्रीचारित्रनरेन्द्रप्रहितमितः सूक्ष्मसंपरायाख्यम् । सरभमभंगुरमासाद्य सपदि तस्याम्यसार्पमहम् ॥१३१।। युद्ध्वा क्षणादहं सक्ष्मसंपरायोग्रचरणचक्रेण । आरुष्य मोहमौलि लघु लुलवे कमलनालमिव ।।१३२।। मोहनृपं च विनष्टं दृष्ट्वाऽरिवलं विनायकं नश्यत् । तत्क्षतये क्षिप्रं क्षीणमोहभुवमगममुत्प्लत्य ॥१३३ ।। निद्राप्रचलाख्ये अंधकारपद्यावयांतरे कृत्या। सहसा प्रच्छन्नीभूय तस्थिवत्तदरिवलमखिलम् ॥१३४॥ मुमुचे तदनु मयोल्काशतानि मुंचंति तडचडिति कुर्वन् । सुप्रणिधानवता शितकोटिसितध्यानशतकोटिः ॥१३५।। तेन च निर्दय तके झगिति युगपल्यदाहि तणदाहम् । दर्शनचतुष्कविनकपंचज्ञानावरणपंचत् ॥१३६॥ भूयांसचारिभटाः चारभटा अपि जगत्रयजयेऽथ। तत्तेजोऽपि निरीक्षितुमपि नालंभूष्णवोऽभूवन् ॥१३७॥ रंधेषु केपि झंपामदुनिकुंजेपु लिलियरे केऽपि । बुबडुरंबुनि केऽपि प्रविविशुरपरेऽग! गिरिदरिषु ॥१३८ तत्य जुरितरेऽस्राणि प्रामुँचन्नेकके तु वस्त्राणि । केपि मृतीभ्येवास्थुरवनिलुठिताः सुनिश्चेष्टयः । ॥१३९॥ तदनु च गगनेऽभ्रामं ध्यानांतरिकापटीमहं यावत् । तावत् केवललक्ष्म्या बत्रेऽवर्षन् सुमानि सुराः ।।१४०॥ इति वैरि DAI MIRLS ॥१५०॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy